
भारतस्य औषधमहानियन्त्रकेन (DCGI) अमेजन, फ्लिपकार्ट हेल्थ प्लस् इत्यादिभ्यः २० कम्पनीभ्यः अनुज्ञापत्रं विना औषधविक्रयणस्य सूचनाः प्रेषिताः। डीसीजीआई मुद्देषु मानदण्डानां उल्लङ्घने औषधानां ऑनलाइनविक्रयणस्य कारणसूचना दृश्यते। डीसीजीआई वीजी सोमनी इत्यनेन ८ फरवरी दिनाङ्के जारीकृते कारणदर्शनसूचनायां दिल्ली उच्चन्यायालयस्य १२ दिसम्बर् २०१८ दिनाङ्कस्य आदेशस्य उल्लेखः कृतः यस्मिन् अनुज्ञापत्ररहितानाम् औषधानां ऑनलाइनविक्रयणं निषिद्धम् आसीत् ।
सूचनायां (नोटिस) उक्तं यत् डीसीजीआई-संस्थायाः मे-नवम्बर-मासेषु २०१९ तमस्य वर्षस्य मे-नवम्बर-मासयोः पुनः च फरवरी-मासस्य ३ दिनाङ्के सर्वेभ्यः राज्येभ्यः केन्द्रशासितेभ्यः च आवश्यककार्याणि अनुपालनाय च आदेशाः प्रेषिताः आसन् । एतदपि भवन्तः अनुज्ञापत्रं विना एतादृशानि कार्याणि निरन्तरं कृतवन्तः इति ऑनलाइन औषधविक्रेतृभ्यः सूचनायां उक्तम् अस्ति। भवन्तः अस्य सूचनायाः निर्गमनदिनात् २ दिवसेषु कारणं दर्शयितुं प्रार्थयन्ति, औषधविक्रयणं, स्टॉकिंग् वा प्रदर्शनं वा प्रस्तावः वा औषधवितरणं वा कृत्वा भवतः विरुद्धं किमर्थं कार्यवाही न कर्तव्या।
सूचनायां (नोटिस) उक्तं यत् औषध-प्रसाधन-अधिनियम-१९४० इत्यस्य प्रावधानाः तदनन्तरं निर्मिताः नियमाः च। सूचनायां उक्तं यत् कस्यापि औषधस्य विक्रयणं वा स्टॉकं वा प्रदर्शनं वा विक्रयणवितरणं वा प्रस्तावः सम्बन्धितराज्यस्य अनुज्ञापत्रप्राधिकरणात् अनुज्ञापत्रस्य आवश्यकता भवति तथा च अनुज्ञापत्रधारकाणां अनुज्ञापत्रशर्तानाम् अनुपालनं करणीयम्।
सूचनायाः (नोटिस) प्रतिक्रियां न दत्तस्य कार्यवाही भविष्यति
डीसीजीआई इत्यनेन उक्तं यत् उत्तरं न प्राप्यते चेत् अस्मिन् विषये कम्पनीयाः किमपि वक्तुं नास्ति इति कल्पितं भविष्यति, तेषां विरुद्धं विना सूचनां आवश्यकी कार्यवाही आरब्धा भविष्यति। यदा सम्पर्कः कृतः तदा फ्लिपकार्ट हेल्थ प्लस् इत्यनेन उक्तं यत् एतत् डिजिटलस्वास्थ्यसेवाबाजारमञ्चः अस्ति, यत् देशे सर्वत्र कोटिकोटिग्राहकानाम् कृते स्वतन्त्रविक्रेतृभ्यः वास्तविकं किफायती च औषधं स्वास्थ्यसेवाउत्पादं च सुलभतया सुलभतया च प्रदाति।
फ्लिपकार्ट हेल्थ प्लस इत्यनेन उक्तं यत्, अस्माकं सीडीएससीओ (सेंट्रल ड्रग्स स्टैंडर्ड कंट्रोल ऑर्गनाइजेशन) (Central Drugs Standard Control Organisation) इत्यस्मात् सूचना प्राप्ता अस्ति तथा च वयं समुचितं उत्तरं ददामः। एकः संगठनः इति नाम्ना वयं भूमिस्य नियमानाम् अनुपालनाय प्रतिबद्धाः स्मः तथा च अस्माकं प्रक्रियासु/परीक्षासु नियन्त्रणेषु च निरन्तरं सुधारं कर्तुं प्रतिबद्धाः स्मः। अमेजन इण्डिया इत्यादिभ्यः प्रेषितानां सूचनानां प्रतिक्रियां याचयन्तः ईमेलप्रश्नाः अनुत्तरिताः अभवन् ।