
जयपुर: । पीएम नरेन्द्र मोदी राजस्थानस्य धनवादग्रामात् दिल्ली-मुम्बई द्रुतमार्गस्य प्रथमचरणस्य उद्घाटनं कुर्वन् अवदत् यत् राजस्थानम् अस्य द्रुतमार्गस्य सर्वाधिकं लाभं प्राप्नुयात्। यत्र मार्गाः आधुनिकाः सन्ति तत्रैव कोऽपि देशः प्रगतिम् कर्तुं शक्नोति । एतत् भारतस्य विकासस्य भव्यं चित्रं यत् राजस्थानात् दृश्यते। विश्वे बहवः अध्ययनाः सन्ति येषु ज्ञायते यत् आधारभूतसंरचनायां निवेशिता राशिः भूमौ बहुविधं प्रभावं दर्शयति, बहुविधनिवेशं आकर्षयति।
#राजस्थान– #दौसा में #दिल्ली_मुंबई_एक्सप्रेस_वे के एक हिस्से का उद्घाटन करने के बाद प्रधानमंत्री #नरेन्द्र_मोदी ने कहा कि यहां आकर खुशी हुई, जहां प्रमुख संपर्क परियोजनाएं शुरू की जा रही हैं। यात्रा के समय को कम करके ये नागरिकों को बहुत लाभान्वित करेंगे।#DelhiMumbaiExpressway pic.twitter.com/xcK4TpcWcs
— Hindusthan Samachar News Agency (@hsnews1948) February 12, 2023
सः अवदत् यत् विगत ९ वर्षेभ्यः केन्द्रसर्वकारः अस्मिन् विषये बहु व्ययः करोति। अस्मिन् वर्षे बजटे वयं केवलं आधारभूतसंरचनायाः कृते १० लक्षकोटिरूप्यकाणां प्रावधानं कृतवन्तः। २०१४ तमस्य वर्षस्य अपेक्षया एतत् ५ गुणाधिकम् अस्ति । एतस्मात् राजस्थानस्य बहु लाभः भविष्यति। रविवासरे नरेन्द्रमोदी राजस्थानभ्रमणं कुर्वन्ति। राज्यस्य दौसामण्डले जनसभाद्वयं भवति । अत्र अनेकानाम् परियोजनानां उद्घाटनं कृत्वा आधारशिलाः स्थापिताः। रविवासरे अपराह्णे सः विशेषविमानेन राजस्थानस्य दौसामण्डलस्य धनवादग्रामं प्राप्तवान् । अत्र आगत्य सः देशस्य बृहत्तमस्य द्रुतमार्गस्य प्रथमचरणस्य उद्घाटनं कृतवान् । एनएचएआइ इत्यनेन १८,००० कोटिरूप्यकाणां व्ययेन दिल्ली-मुम्बई-द्रुतमार्गस्य निर्माणं कृतम् अस्ति ।
दशकों तक राजस्थान को कुछ लोगों ने बीमारू राज्य कहकर चिढ़ाया है, लेकिन भाजपा राजस्थान को विकसित भारत का सबसे मजबूत आधार बना रही है। pic.twitter.com/TpWbtP8JJO
— Narendra Modi (@narendramodi) February 12, 2023
प्रधानमन्त्री मोदी अस्य द्रुतमार्गस्य प्रथमचरणस्य दिल्ली-दौसा-लालसोत-खण्डं राष्ट्राय समर्पितवान् । द्रुतमार्गस्य २४६ कि.मी.दीर्घस्य दिल्ली-दौसा-लालसोट्-खण्डे दिल्लीतः जयपुरपर्यन्तं यात्रायाः समयः पञ्चघण्टातः प्रायः सार्धत्रिघण्टापर्यन्तं न्यूनीकरिष्यते। सम्पूर्णे क्षेत्रे आर्थिकावकाशान् अपि वर्धयिष्यति इति अपेक्षा अस्ति ।
राजस्थान से बीते कुछ समय में जिस तरह की खबरें लगातार आ रही हैं, उनका संदेश एक ही है। pic.twitter.com/475YRii9eF
— Narendra Modi (@narendramodi) February 12, 2023
पञ्चमासेषु एतत् चतुर्थं राजस्थानयात्रा अस्ति
प्रधानमन्त्री नरेन्द्रमोदी दौसामण्डलम् आगमनात् पूर्वमपि त्रिवारं राजस्थानस्य भ्रमणं कृतवान् अस्ति। पञ्चमासेषु चतुर्वारं अत्र आगतः। सर्वप्रथमं ३० सितम्बर् २०२२ दिनाङ्के प्रधानमन्त्री मोदी गुजरातराजस्थानसीमायां स्थिते अम्बामातामन्दिरे प्रार्थनां कृतवान् । ततः सः कतिपयनिमेषान् यावत् राजस्थानस्य सिरोहीक्षेत्रं प्राप्य जनसामान्यं प्रणामम् अकरोत् । तदनन्तरं सः गुजरातदेशं प्रति प्रस्थितवान् । तदनन्तरं नवम्बर्-मासस्य १ दिनाङ्के सः डुङ्गरपुर-नगरस्य मङ्गढधाम्-नगरम् आगतः ।
पिछले 9 वर्षों में हमने उन क्षेत्रों और वर्गों पर भी विशेष ध्यान दिया है, जो विकास से वंचित थे। हमने वंचितों को वरीयता दी है। यही सबका साथ, सबका विकास की राजनीति है। pic.twitter.com/U85ZgUzEHY
— Narendra Modi (@narendramodi) February 12, 2023
अनुसूचितजनजातीनां तीर्थस्थलं मन्यमानं मङ्गढधाम्यां स्वातन्त्र्यस्य अमृतमहोत्सवकार्यक्रमे मोदी भागं गृहीतवान् । नवम्बरमासस्य अनन्तरं प्रधानमन्त्री नरेन्द्रमोदी अस्मिन् वर्षे जनवरी २८ दिनाङ्के देवनारायणजयन्तीयां पुनः राजस्थानस्य भ्रमणं कृतवान् । एतदर्थं सः भीलवारायाः असिन्दक्षेत्रम् आगतः आसीत् । असिन्दनगरे गुर्जरसमुदायस्य देवता भगवतः देवनारायणस्य ११११ तमे जन्मदिवसस्य आयोजने अनेकेषु कार्यक्रमेषु प्रधानमन्त्री भागं गृहीतवान् । अधुना प्रधानमन्त्री नरेन्द्रमोदी दौसामण्डलं प्राप्तवान्। दौसा गुर्जर-मीना-प्रधानक्षेत्रम् अस्ति ।
राजस्थान को केंद्र सरकार की एक और प्राथमिकता का लाभ मिला है… pic.twitter.com/cLHFX9JWil
— Narendra Modi (@narendramodi) February 12, 2023