
अद्य मेरठमहानगरस्य परिपथगृहे पत्रकारभ्रातरं सम्बोधयन् विश्वहिन्दुपरिषदः संयुक्तमहासचिवः सुरेन्द्रजैनः अवदत् यत् अद्यत्वे वर्धमानं जनसंख्या असन्तुलनं देशस्य सम्मुखे महतीं चुनौतीं भवति। अधुना उत्तरप्रदेशसर्वकारेण महती उपक्रमः कृता उत्तरप्रदेशसर्वकारः अस्मिन् विषये कानूनं निर्मातुं विचारयति। विश्व हिन्दू परिषदः योगी आदित्यनाथ जी इत्यस्मै आह्वानं करोति यत् शीघ्रमेव जनसंख्यानियन्त्रणविषये कानूनं करणीयम्।
सुरेन्द्रजैनः उक्तवान् यत् जनसंख्या असन्तुलनं देशस्य प्रगतेः बृहत्तमं बाधकं वर्तते, अस्य कारणात्, पूर्वं पाकिस्तानं बाङ्गलादेशं च अद्य समस्तं भारतं जमियत उलेमा हिन्दस्य देवबन्दस्य च द्विमुखं पश्यति, एते जनाः कदापि कस्यापि आतङ्कवादिनः विरुद्धं फतवां न ददति, परन्तु यदि कोऽपि भारतस्य हिन्दुसमाजस्य च विषये चर्चां करोति तर्हि तस्य कृते बहवः फतवाः निर्गताः भवन्ति।इति ज्ञायते यत् पूर्वं शिवभजनस्य गायनस्य कारणेन यूट्यूबरस्य उपरि फतवा जारीकृतः आसीत्, परन्तु शिवविहारस्य नरसंहारस्य विषये कश्चन अपि वचनं न उक्तवान्।देवबन्दस्य कट्टरविद्या ऋषिभिः कृतं।शिरः शरीरात् विच्छिद्यमानान् जनान् एते जनाः पीडिताः इति वदन्ति, परन्तु देशस्य एकतायाः, अखण्डतायाः च विषये ये जनाः वदन्ति ते तेषां दृष्टौ देशस्य शत्रवः सन्ति।यतो हि तेषां विचारधारा तत्सदृशी अस्ति बाबरस्य औरङ्गजेबस्य हाफिजस्य लादेनस्य च ।
जैनः अग्रे अवदत् यत् देवबन्दः इस्लामिक जमातश्च सीएए इत्यस्य विरोधे अग्रणीः अभवन्, तेषां जनाः वीथिषु विरोधं कुर्वन्ति स्म मम प्रश्नः देवबन्दं जमियत उलेमा हिन्दं च, किं ते एतेषां हत्याराणां सह तिष्ठन्ति?
एतैः आतङ्कवादिभिः सह जमियतस्य कः सम्बन्धः ?
अद्य भारते निवसतां सर्वेषां मुसलमानानां समस्त इस्लामिकसमुदायस्य च प्रति मम प्रश्नः, ये भवतः पूर्वजाः आसन्, येषां हिन्दुनां पूर्वजाः भवन्तः काफिराः इति वदन्ति, तेषां पूर्वजाः च समानाः सन्ति।जमीत उलेमा हिन्दः दारुल इस्लामविषये स्वस्य स्थितिं स्पष्टीकर्तुं प्रवृत्ता भविष्यति .अस्माकं द्वयचरित्रं परिवर्त्य नूतनभारतनिर्माणे हिन्दुसमाजेन सह सहकार्यं कर्तव्यं भविष्यति। अद्य समग्रं विश्वं भारतं महाशक्तिं भवति इति पश्यति, आगामिनी शताब्दी भारतस्य एव भविष्यति, एतत् वस्तु कट्टरपंथीसमूहेन, तस्मिन् विश्वासं कुर्वन्तः जनाः च अवगन्तुं अर्हन्ति।
केचन राक्षसस्वभावस्य जनाः अद्य श्रीरामचरितमानसस्य उपरि अङ्गुलीम् उत्थापयन्ति, येषां जनानां भाषा-धर्मस्य ज्ञानमपि नास्ति, ते अवगन्तुं अर्हन्ति यत् एतादृशी अनियंत्रित-टिप्पणी-करणात् पूर्वं हिन्दू-समाजः सर्वदा सहिष्णुः एव आसीत्।किन्तु यदि अभवत् तर्हि अधुना यावत् बहवः फतवाः निर्गताः स्यात्, परन्तु एतादृशस्य महतः अपमानस्य अनन्तरम् अपि हिन्दुसमाजः शान्तः एव आसीत्, एषः एव हिन्दुधर्मस्य विशेषता।
सः अग्रे अवदत् यत् पण्डितस्य अर्थः विद्वान् अस्ति, परन्तु जनाः पण्डितस्य अर्थं ब्राह्मणत्वेन अवगच्छन्, येन अर्थः आपदः जातः।अस्माभिः भारतस्य संविधानस्य अनुसरणं कर्तव्यं भविष्यति, भारतस्य ध्यानं कर्तव्यं भविष्यति माँ तथा भारतस्य राष्ट्रियपुरुषाः, तदा एव अस्य देशस्य प्रगतिः प्रगतिः च सम्भवति।राज्यसहमन्त्री राजकुमारदुंगर जी पत्रकारसम्मेलने तस्य समीपे एव स्थितवान्।