
यदा वयं दैनन्दिनजीवनेन, नगरकोलाहलेन च श्रान्ताः भवेम तदा वयं शान्तिं अन्वेषयामः। वयं प्रायः व्यस्तजीवनात् दूरं केचन क्षणाः अवकाशं व्यतीतुं, मनोदशां ताजगीं कर्तुं च भ्रमणं कुर्मः । अद्यत्वे अधिकांशः समाजः नगरीकृतः अभवत् । एतादृशे सति नगरीयजनसङ्ख्यायां ग्रामीणपर्यटनं अधिकाधिकं लोकप्रियं भवति । अस्मिन् लेखे वयं ज्ञास्यामः यत् ग्रामीणपर्यटनं किम्, ग्रामाय कियत् लाभप्रदं च अस्ति।
एतत् देशस्य ग्राम्यपर्यटनम् अस्ति
ग्राम्यस्थानानां ग्राम्यजीवनं, कलां, संस्कृतिं, धरोहरं च दर्शयति यत्किमपि पर्यटनं ग्राम्यपर्यटनम् इति वक्तुं शक्यते । एतत् मुख्यतया देशस्य ग्राम्यक्षेत्रेषु भवति । ग्रामीणपर्यटनं उत्सवैः, स्थानीयोत्सवैः च प्रेरितम् अस्ति, संस्कृति-विरासतां, परम्परायाः च संरक्षणे आधारितम् अस्ति । एकतः स्थानीयसमुदायः अस्मात् पर्यटनात् आर्थिकसामाजिकलाभान् प्राप्नोति, अपरतः पर्यटकस्य अपि नूतनः अनुभवः प्राप्यते । ग्रामीणपर्यटनं स्थायित्वं उत्तरदायी च पर्यटनं प्रवर्धयितुं आत्मनिर्भरभारतस्य दृष्टिः पूर्णं कर्तुं च अवसरं प्रदाति।
एतेषां विषयाणां समावेशः अभवत्
ग्रामीणपर्यटनं बहुआयामी अस्ति । अस्मिन् कृषि/कृषिपर्यटनं, सांस्कृतिकपर्यटनं, प्रकृतिपर्यटनं, साहसिकपर्यटनं, इको-पर्यटनं च सन्ति । पारम्परिकपर्यटनस्य विपरीतम् ग्राम्यपर्यटनस्य मुख्यं वैशिष्ट्यं अनुभवप्रधानं भवति । ग्राम्यभ्रमणकाले कृषिउद्योगः, कृषकाः सस्यानां उत्पादनार्थं कथं कार्यं कुर्वन्ति इति च द्रष्टुं शक्यते तथा च ग्रामस्य विविधभोजनस्य आनन्दः अपि द्रष्टुं शक्यते । भारतस्य ग्रामेषु आगन्तुकानां कृते अद्वितीयसंस्कृतिः, शिल्पं, संगीतं, नृत्यं, धरोहरं च अस्ति ।
जी-२०-समागमेषु दृश्यमानं ग्रामीणपर्यटनस्य विषये बलं दत्तं लाभं च प्राप्तुं आरब्धम्
अद्यैव जी-२० अन्तर्गतस्य पर्यटनकार्यसमूहस्य प्रथमा सभा गुजरातस्य कच्छस्य रण्-नगरे अभवत् । बैठक के दौरान पूर्वोत्तर क्षेत्र के संस्कृति पर्यटन विकास के केन्द्रीय मंत्री जी. रेड्डी ग्रामीणपर्यटनविषये बलं दत्तवान् । सः अवदत् यत् स्वावलम्बनशीलं भारतं केवलं स्वाश्रितग्रामेभ्यः एव निर्मितं भविष्यति। केन्द्रीयमन्त्री सूचितवान् यत् प्रथमवारं भारतसर्वकारस्य पर्यटनमन्त्रालयेन ग्रामीणपर्यटनस्य विकासाय राष्ट्रियरणनीतिमार्गचित्रस्य मसौदां निर्मितम्। एषा रणनीतिः पीएम मोदी इत्यस्य ‘आत्मनिर्भरभारतस्य’ दृष्ट्या सङ्गता अस्ति ।
ग्राम्यपर्यटनस्य अर्थव्यवस्थायां प्रभावः
महात्मा गान्धी ‘भारतस्य आत्मा ग्रामेषु निवसति’ इति उक्तवान् आसीत् । एवं अस्माकं ग्रामाः देशस्य आध्यात्मिकं सांस्कृतिकं च धरोहरं देशस्य प्राकृतिकं सौन्दर्यं च प्रदर्शयन्ति। ग्रामीणपर्यटनस्य न्यूनतमनिवेशेन अधिकतमसङ्ख्यायां रोजगारस्य सृजनस्य क्षमता वर्तते अतः ग्रामीणपर्यटनं आर्थिकपरिवर्तनस्य, ग्रामीणविकासस्य, सामुदायिककल्याणस्य च सकारात्मकशक्तिः भवितुम् अर्हति एतत् पर्यटनं स्थानीयोत्पादानाम् सेवानां च विक्रयं सक्षमं करोति तथा च युवानां उद्यमिनः भवितुं एकं शक्तिशाली माध्यमं प्रदाति। अत्र महिलानां, आदिवासीनां च इत्यादीनां विपन्नसमुदायानाम् रोजगारः प्राप्यते । एवं सामुदायिकसशक्तिकरणे, दारिद्र्यनिवारणे च अग्रणीभूमिकां निर्वहति ।
भारतस्य ग्रामाः अधुना ग्लोड्बाल् ग्रामेन स्वीकृताः सन्ति
भारतीयग्रामाः पूर्वमेव ग्रामीणपर्यटनस्य वैश्विकमान्यतां प्राप्नुवन्ति। तेलङ्गानादेशस्य पोचाम्पल्लीग्रामः अस्य उदाहरणम् अस्ति । अयं ग्रामः बुननशैल्याः, ‘इकत्’ साडीनां च कृते प्रसिद्धः अस्ति । अत एव सिल्का-नगरम् इति अपि कथ्यते । पोचाम्पल्ली इत्यस्य साडयः देशे २०० कोटिरूप्यकाधिकं कारोबारं प्राप्नोति । पोचाम्पल्ली-ग्रामः संयुक्तराष्ट्रसङ्घस्य विश्वपर्यटनसङ्गठनेन (UNWTO) सर्वोत्तमपर्यटनग्रामेषु अन्यतमः इति घोषितः अस्ति । पोचम्पल्ली-ग्रामस्य अतिरिक्तं भारतस्य प्रथमः इको-ग्रामः गुजरातस्य धजः अस्ति, एशियायाः स्वच्छतमः ग्रामः मेघालयस्य मावलिन्नोङ्ग्-नगरे अस्ति । अस्माकं एते ग्रामाः जगतः प्रेरणादायकाः सन्ति।
एषः एव केन्द्रसर्वकारस्य ग्राम्यभारतस्य कृते अग्रे गन्तुं मार्गः अस्ति
ग्रामीणभारतस्य जनानां कृते बहु किमपि अर्पणीयम् अस्ति। प्रथमवारं केन्द्रसर्वकारेण ग्रामीणपर्यटनरणनीत्याः खाका विमोचितः। एषा रणनीतिः न केवलं अस्माकं ग्रामाणां आर्थिकविकासाय मार्गं प्रशस्तं करिष्यति, अपितु अस्माकं कला-संस्कृतेः, धरोहरस्य च नूतनशक्तिं दास्यति | समग्रं स्थायि च ग्रामीणपर्यटनरणनीतिः अस्मान् भारतीयसत्कारं प्रकृत्या, समृद्धहस्तशिल्पैः, शिल्पैः, सांस्कृतिकविरासतां च सह संयोजयितुं साहाय्यं करिष्यति। भारतस्य पर्यटनमन्त्रालयेन एतादृशानां ग्रामीणपर्यटनस्थलानां विकासे विशेषं बलं दत्तम्, येषु समृद्धकला, संस्कृतिः, हस्तकरघा, धरोहरः, शिल्पः च इति गर्विताः सन्ति। एतदतिरिक्तं भारतस्य अल्पज्ञातानि गन्तव्यस्थानानि, धरोहरस्थलानि च नागरिकेषु प्रवर्धयितुम् उद्दिश्य जनवरी २०२० तमे वर्षे ‘देखो अपना देश’ इति उपक्रमस्य आरम्भः कृतः । पर्यटनमन्त्रालयः पर्यटकानाम् उत्तमसुविधाः प्रदातुं पर्यटनक्षेत्रे जनानां कृते आर्थिकबलं च प्रदातुं योजनाबद्धरूपेण प्राथमिकतारूपेण च देशे विषयपरिपथानाम् विकासं कुर्वन् अस्ति।
ग्रामीणपर्यटनस्य प्रत्यक्षं प्रभावः ग्रामस्य एवं प्रकारेण भवति
ग्राम्यभारतेषु पर्यटकानाम् संख्या वर्धमानेन जनानां मध्ये व्यापारस्य स्तरस्य वर्धनेन तेषां आयस्तरः अपि वर्धते। अनेन युवानां कृते रोजगारस्य अवसराः अपि सृज्यन्ते। कस्यापि स्थानस्य पारम्परिकहस्तकरघा, हस्तशिल्पं च स्थानीयजनानाम् गौरवस्य विषयः अस्ति । पर्यटनस्य माध्यमेन पर्यटकाः प्रत्यक्षतया स्थानीयजनानाम् कृते समाप्तपदार्थानाम् क्रयणस्य लाभं प्राप्नुवन्ति । अनेन तेषां आयः वर्धते । पर्यटकैः सह विचारविनिमयेन ग्राम्यजनानाम् मध्ये नूतनाः विचाराः उत्पद्यन्ते। अस्मात् शिक्षन्तु।