
तुर्कीदेशे आगतस्य तीव्रभूकम्पस्य कारणात् सर्वत्र विनाशस्य दृश्यं दृश्यते। अस्य घोरस्य भूकम्पस्य ५ दिवसाभ्यन्तरे अपि जनाः मलिनमण्डपात् जीविताः बहिः आगच्छन्ति । इदानीं एकः वार्ता आगच्छति यत् उद्धारकर्मचारिभिः ९ वर्षीयं बालकं मलिनमवशेषात् जीवितं बहिः आकृष्यते। सः स्वमातुः सह गत ५ दिवसान् यावत् मलिनमण्डपस्य अधः दफनः अभवत् । यद्यपि अस्मिन् उद्धारकार्य्ये तस्य माता उद्धारयितुं न शक्नोति स्म । यदा बालकाः प्राप्ताः तदा सः मातुः सह आसीत् ।
सूचनानुसारं तुर्कीदेशस्य कहरामनमाराणां मध्ये वेस्ट्लैण्ड्देशे २०० तः अधिकाः गृहाः भूकम्पेन ध्वस्ताः अभवन् । एतेषु गृहेषु बहवः जनाः दफनाः भवेयुः इति भयम् अस्ति । उद्धारकाः एकैकशः जनान् बहिः आनेतुं प्रयतन्ते। अत्र उद्धारकाणां समक्षं नैतिकं आव्हानं वर्तते यत् ये जनाः जीवितुं अपेक्षिताः सन्ति तेषां मलिनमवशेषात् सुरक्षितरूपेण बहिः निष्कासनं करणीयम् इति।
अत्रैव एल्ब्रार् नगरस्य अपार्टमेण्ट्खण्डस्य मलिनमण्डपे लैला-नामिकां महिलां उद्धारयितुं उद्धारदलः प्रयतते स्म । एषा महिला विशालस्य मलिनराशिस्य अधः निहितः आसीत् । तत् बहिः आनेतुं उद्धारदलः दिवारात्रौ कार्यं कृतवान् । इटालियन-देशस्य उद्धारकेन जियान्लुका पेस्के-इत्यनेन सह वार्तालापं कृत्वा सः अवदत् यत् सः स्वेच्छया अभियंतेन उद्धारकैः च सह कार्यं करोति इति ।
उद्धारकर्मचारिणः अवदत् यत् सः महिलां उद्धारयितुं गलियारं उद्घाटितवान्। सः अवदत् यत् सः स्वयमेव ७ मीटर् यावत् अन्तः गत्वा तया सह वार्तालापं कर्तुं प्रयतितवान्। सा महिला प्रतिक्रियाम् अददात् परन्तु तस्याः स्वरः अतीव दुर्बलः आसीत्। इजरायलस्य उद्धारदलेन तस्याः महिलायाः उद्धाराय प्रायः २४ घण्टाः यावत् परिश्रमः कृतः । पूर्वं सः स्त्रियाः पतिं पुत्रीं च उद्धारयितुं सफलः अभवत् । परन्तु सा महिला अतीव कठिने स्थाने अटत् ।
अन्यः उद्धारकर्मचारिणः अवदत् यत् लैलायाः स्वरः तस्याः पुत्रस्य स्वरः भवितुम् अर्हति इति। सूचनानुसारं लैला स्वबालकेन सह आसीत्। अन्ते तस्याः बालकः बहुप्रयत्नेन भग्नावशेषात् बहिः आकृष्यते स्म । परन्तु उद्धारकाः लैलाम् उद्धारयितुं असमर्थाः अभवन् । बालकः चिकित्सालये प्रवेशितः अस्ति।