
राष्ट्रपतिद्रौपदी मुर्मू उत्तरप्रदेशस्य राजधानी लखनऊनगरस्य वृन्दावनयोजनायां रविवासरे त्रिदिवसीयस्य वैश्विकनिवेशकशिखरसम्मेलनस्य समापनम् अकरोत्। विदाईसत्रं सम्बोधयन् राष्ट्रपतिः अवदत् यत्, ‘यूपी निवेशः बहुधा वर्धितः अस्ति।’ एतदर्थं सर्वकाराय अभिनन्दनं करोमि। सः अवदत्, शिखरसम्मेलने १६ देशानाम् प्रतिनिधिभिः भागः गृहीतः। अयं शिखरसम्मेलनः यथार्थतया निवेशकानां महाकुम्भः अस्ति।
राष्ट्रपतिः द्रौपदी मुर्मूः सम्बोधनभाषणे उक्तवान् – ‘ निवेशकानां एषः कुम्भः सफलः भवतु।’ अस्मिन् शुभकामना। सः अवदत् यत्, ‘अस्मिन् शिखरसम्मेलनेन सह देशस्य विकासे यूपी इत्यस्य प्रमुखं योगदानं वर्धते।’ भारतस्य सर्वेषु प्रदेशेषु यूपी महत्त्वपूर्णा भूमिका अस्ति । केन्द्रसर्वकारस्य ‘अमृतकाल’-इत्यत्र यत् बजटम् आगतं तस्य नाम सप्तर्षि इति अभवत् । अस्मिन् शिखरसम्मेलने देशं अधिकं नेतुम् महत् योगदानं भविष्यति। यूपी इत्यस्य योगदानं बहुषु क्षेत्रेषु अधिकम् अस्ति। दुग्धस्य उत्पादनम् अपि सर्वाधिकम् अस्ति ।
मुझे ये जानकर विशेष प्रसन्नता हुई है कि इस इन्वेस्टर्स समिट के ग्लोबल ट्रेड शो में महिला उद्यमियों और शिल्पकारों को विशेष स्थान दिया गया है।
– महामहिम राष्ट्रपति श्रीमती @rashtrapatibhvn #UPInvestorsSummit pic.twitter.com/BE3Qf0hqio
— UP Investors Summit (@InvestInUp) February 12, 2023
शिखरे ३५ लक्ष क्र. 1000 रुपये अधिक निवेश प्रस्ताव प्राप्त
राष्ट्रपतिः अवदत् यत्, अस्य शिखरसम्मेलनस्य माध्यमेन ३५ लक्षकोटिरूप्यकाधिकाः निवेशप्रस्तावाः प्राप्ताः। एमओयू हस्ताक्षरितम् अस्ति। अस्य कृते अहं भवद्भ्यः अभिनन्दनं करोमि, शुभकामना च करोमि। अस्मिन् निवेशप्रस्तावे ९२ लक्षं रोजगारस्य अवसराः सृज्यन्ते। यूपी एमएसएमई-संस्थानां संख्या ९५ लक्षं भवति, यत् देशे सर्वाधिकम् अस्ति ।
सः अवदत् यत्, एमएसएमई क्षेत्रं बहुभ्यः जनाभ्यः रोजगारं प्रदाति। एषः महतीं सुखस्य विषयः अस्ति। राष्ट्रपतिः अवदत् यत्, यूपी-सङ्घः एक-खरब-अर्थव्यवस्थां कर्तुं संकल्पितवान् अस्ति। यूपी अर्थव्यवस्थां वर्धयितुं विहाय शिखरसम्मेलनेन ‘स्वावलम्बी भारतस्य’ प्रवर्धनं भविष्यति।
माननीया राष्ट्रपति श्रीमती द्रौपदी मुर्मु जी द्वारा 'उत्तर प्रदेश ग्लोबल इन्वेस्टर्स समिट-2023' का समापन…@rashtrapatibhvn
https://t.co/TEHxizWTp6— UP Investors Summit (@InvestInUp) February 12, 2023
राष्ट्रपति- यूपी इत्यस्य ओडीओपी अतीव सफला अभवत्
राष्ट्रपतिः द्रौपदी मुर्मू अवदत्, आधारभूतसंरचनानां विकासः देशवासिनां कृते अपि च निवेशकानां कृते अतीव लाभप्रदः सिद्धः भविष्यति। यूपी इत्यस्य ओडीओपी कार्यक्रमः अपि अत्यन्तं सफलः अभवत् । अनेन मण्डलानां पारम्परिक-उद्योगानाम् उन्नतिः भवति । यूपी नगरे निवेशकानां आगमनेन राज्यं विकासमार्गे अग्रे नेतुं शक्यते। विद्युत्वाहनानां अधिकतमं संख्या यूपी निर्मितम् अस्ति । हरितजलवायुनीतिः अपि । अस्य कारणेन उत्साहः भविष्यति, जलवायुपरिवर्तनं अपि उत्तमं भविष्यति।
‘स्वरोजगारक्षेत्रे यूपी अग्रणी राज्यं भविष्यति’
राष्ट्रपतिः द्रौपदी मुर्मूः अग्रे अवदत् यत्, ‘स्वरोजगारक्षेत्रे यूपी अग्रणी राज्यं भविष्यति इति मम विश्वासः अस्ति। निवेशस्य आर्थिकसमावेशीविकासस्य नीतिः उत्तमः भवेत्, विकासस्य निवेशस्य च समन्वयं स्थापयति। यत्र महिला उद्यमिनः पदोन्नतिं प्राप्नुवन्ति, तत् राज्यं आर्थिकविकासे द्रुतं गच्छति। आर्थिकसामाजिकशैक्षिकविकासः महिलानां कृते अत्यावश्यकः अस्ति। यूपी-सर्वकारः अपि अस्मिन् दिशि कार्यं कुर्वन् अस्ति । साधु वस्तु अस्ति।
उत्तर प्रदेश में इंफ्रास्ट्रक्चर का विकास बहुत तेजी से किया जा रहा है। सड़क यातायात को सुगम बनाने के लिए हाइवेज, एक्सप्रेसवेज के साथ साथ रेल के विकास में भारी निवेश किया जा रहा है।
– महामहिम राष्ट्रपति श्रीमती @rashtrapatibhvn pic.twitter.com/pKJJ0fs6D7
— UP Investors Summit (@InvestInUp) February 12, 2023
सः अवदत् यत् शिक्षायाः निवेशस्य च सङ्गमेन निश्चितरूपेण क्रान्तिकारी परिवर्तनं भविष्यति। मम पूर्णः विश्वासः अस्ति यत् यूपी शीघ्रमेव सर्वोत्तमः निवेशक्षेत्रः भविष्यति। अस्मिन् अवसरे राज्यपाल आनंदी बेन पटेल:, मुख्यमंत्री योगी आदित्यनाथ:, उप सीएम केशवप्रसाद मौर्य:, ब्रजेश पाठक: अनेकाः प्रमुखाः जनाः उपस्थिताः आसन् ।