
नवदेहली। पूर्वमेव अस्माकं देशः भारतः सर्वदा स्वपरिजनस्य देशानाम् परमः शुभचिन्तकः एव अस्ति । एतादृशे परिस्थितौ चीनदेशः, श्रीलङ्का, बाङ्गलादेशः, पाकिस्तानम् अपि वा। अस्माकं देशः एतेषां देशानाम् विषये सर्वदा सम्यक् चिन्तितवान् अस्ति। परन्तु अद्यापि एतेभ्यः देशेभ्यः अस्माकं पृष्ठे खड्गाः सर्वदा प्राप्ताः। यद्यपि बाङ्गलादेशः श्रीलङ्का च किञ्चित् अपवादरूपेण अभवन् । परन्तु ते अपि कूटनीतिकयुद्धे अस्मात् कदापि पृष्ठतः न गच्छन्ति, अस्माकं उपरि स्वव्यक्तित्वं आरोपयितुं प्रयतन्ते च।
२०१९ तमस्य वर्षस्य अस्मिन् दिने पुलवामानगरे सीआरपीएफ-काफिले आतङ्कवादीनाम् आक्रमणे प्राणान् त्यक्तवन्तः सैनिकाः प्रधानमन्त्रिणः नरेन्द्रमोदीः मंगलवासरे श्रद्धांजलिम् अयच्छन्। सः ट्वीट् कृतवान् यत्, “पुलवामायां अस्मिन् दिने वयं येषां वीर-नायकानां हारं कृतवन्तः तेषां स्मरणं कृत्वा। तेषां परमं बलिदानं वयं कदापि न विस्मरामः। तेषां साहसं अस्मान् सशक्तं विकसितं च भारतं निर्मातुं प्रेरयति” इति ।
Remembering our valorous heroes who we lost on this day in Pulwama. We will never forget their supreme sacrifice. Their courage motivates us to build a strong and developed India.
— Narendra Modi (@narendramodi) February 14, 2023
१४ फेब्रुवरी २०१९ : सः दैवपूर्णः दिवसः
इदानीं यदि वयं पाकिस्तानस्य विषये वदामः तर्हि अयं देशः आतङ्कवादे प्रॉक्सीयुद्धे च अस्माकं भारतदेशस्य विरुद्धं सर्वदा अग्रणीः अस्ति। तर्हि कथं विस्मरामः यत् अस्मिन् एव दिने अर्थात् २०१९ तमस्य वर्षस्य फेब्रुवरी-मासस्य १४ दिनाङ्के यदा अयं देशः अस्माकं पृष्ठतः पुलवामायां कायर-आतङ्कवादी-आक्रमणं कृतवान् | अवगताः भवन्तु यत् २०१९ तमस्य वर्षस्य फरवरी-मासस्य १४ दिनाङ्के जम्मू-कश्मीरस्य अवन्तिपोरा-नगरस्य समीपे गोरिपोरा-नगरे अद्यपर्यन्तं बृहत्तमः आतङ्कवादी-आत्मघाती आक्रमणः अभवत् । सीआरपीएफ-वाहनं लक्ष्यं कृत्वा IED-विस्फोटस्य माध्यमेन एतत् आक्रमणं कृतम् । वयं वदामः यत् सीआरपीएफ-वाहनानां उपरि एषः आक्रमणः तदा अभवत् यदा सेनाकर्मचारिणां काफिलः जम्मूतः श्रीनगरं प्रति गच्छति स्म। अस्मिन् आतङ्कवादी आक्रमणे भारतस्य ४० वीरसैनिकाः, देशस्य महान् पुत्राः च नष्टाः आसन् ।
यदा पीएम मोदी कठोर चेतावनीम् अददात्
देशस्य जनान् आश्वासयन् पाकिस्तानाय कठोरचेतावनीं दत्त्वा पीएम नरेन्द्रमोदी इत्यनेन उक्तं यत् “एतस्य महत् मूल्यं दातव्यं भविष्यति” इति। प्रधानमन्त्रिणा देशवासिनां उक्तं आसीत् यत् भवतः अन्तः प्रज्वलितः अग्निः इव अहम् अपि मम अन्तः एव अग्निः अनुभवामि। तदनन्तरं पीएम मोदी भारतीयसैनिकेभ्यः कार्यार्थं मुक्तहस्तं दत्तवान् ।
बालाकोट्-वायुप्रहारेन पाकिस्तानदेशः कम्पितः
परन्तु पश्चात् मुखं भङ्गयन् २०१९ तमस्य वर्षस्य फेब्रुवरी-मासस्य २६ दिनाङ्के भारतेन प्रातःकाले पाकिस्तानस्य अन्तः विमान-आक्रमणेन अनेकेषु आतङ्कवादी-शिबिरेषु आक्रमणं कृतम् । भारतीयवायुसेनायाः विविधाः युद्धविमानाः खैबरपख्तुन्ख्वाप्रान्तस्य बालाकोट्-नगरे पाकिस्ताने स्थितानां अनेकानाम् आतङ्कवादीनां समूहानां शिबिराणि निर्दयतापूर्वकं नष्टवन्तः । परन्तु अस्मिन् शल्यप्रहारे भारतीयवायुसेनायाः विमानचालकः अभिनन्दनवर्थमनः पाकिस्तानेन गृहीतः, पश्चात् भारतस्य कूटनीतिकदबावेन प्रणामं कर्तव्यः, ततः सः सुरक्षितरूपेण मुक्तः अभवत् ।
अस्माकं शहीदसैनिकेभ्यः नमस्कारः
अद्यत्वे अपि अस्य दिवसस्य स्मरणं कुर्वन् अस्माकं सम्पूर्णः देशः स्वस्य शहीदसैनिकानाम् अभिवादनं करोति। इदानीं वयं पाकिस्तानं अस्माकं कूटनीतिकराजनीत्याः एतावत् दूरं पृष्ठतः धकेलितवन्तः यत् अधुना अन्तर्राष्ट्रीयस्तरस्य अन्येभ्यः देशेभ्यः पृथक् स्थितम् अस्ति। इदानीं समग्रं विश्वं तम् आतङ्कवादीदेशं मन्यते, यद्यपि तस्य अत्यन्तं शुभचिन्तकः वा मित्रं वा चीनदेशः सर्वदा तस्य प्रति मतद्वयं धारयति। परन्तु कोरोना-कारणात् सः अपि विश्वे पृथक् स्थितवान् अस्ति तथा च अमेरिका-देशेन सह तस्य समीकरणं क्षीणं जातम्, पाकिस्तान-देशः अपि बुभुक्षायाः, दारिद्र्यस्य च मार्गे अस्ति ।
अद्य पाकिस्तानस्य अस्य जघन्यस्य आतङ्कवादी आक्रमणस्य ४ वर्षाणि व्यतीतानि अपि वयं पृष्ठतः एतत् आक्रमणं कदापि न विस्मरितवन्तः, अस्माकं देशस्य कृते स्वप्राणान् बलिदानं कृतवन्तः अस्माकं वीरपुत्रान् कदापि न विस्मरिष्यामः।देशात् बृहत्तरं किमपि नास्ति, सः द्वारा अमरः अभवत् अस्मान् सदा पाठयन्।