
आयकरदलः मंगलवासरे राष्ट्रियराजधानीदिल्ली-मुम्बई नगरयोः बीबीसी कार्यालयं प्राप्तवान् अस्ति । कर्मचारिणां मोबाईलं जप्तम् अस्ति। मीडिया समाचारानुसारं आयकरविभागस्य दलेन सर्वान् कर्मचारिणः गृहं गन्तुम् आह। अपरपक्षे सूचनाप्रौद्योगिकी-दलेन लण्डन्-नगरस्य बीबीसी-कार्यालये अस्य विषयस्य विषये सूचितम् अस्ति । परन्तु एएनआई इत्यनेन सूत्रानाम् उद्धृत्य उक्तं यत् आयकरविभागः सर्वेक्षणं कर्तुं बीबीसीकार्यालयं प्राप्तवान् अस्ति।
आयकरविभागेन करचोरीजाँचस्य भागरूपेण दिल्ली-मुम्बईनगरयोः बीबीसीकार्यालयेषु ‘सर्वेक्षण-कार्यक्रमः’ कृतः । अधिकारिणः एतां सूचनां दत्तवन्तः। सः अवदत् यत् विभागः कम्पनीयाः व्यापारसञ्चालनसम्बद्धानि दस्तावेजानि तस्याः भारतीय-एककं च पश्यति। सर्वेक्षणस्य भागरूपेण आयकरविभागः केवलं कम्पनीयाः व्यापारिकपरिसरस्य निरीक्षणं करोति, तस्याः प्रवर्तकानाम् अथवा निदेशकानां निवासस्थानेषु अन्येषु स्थानेषु च छापां न करोति
अपरपक्षे सूचनाप्रौद्योगिकीदलस्य बीबीसीकार्यालयं प्राप्तस्य अनन्तरं काङ्ग्रेसपक्षः केन्द्रसर्वकारं लक्ष्यं कृतवान् अस्ति। दलेन आधिकारिकं ट्विट्टर् हैण्डल् इत्यस्मै उक्तं यत् एषा अघोषित आपत्कालः अस्ति। प्रथमं बीबीसी-वृत्तचित्रं प्रतिबन्धितम् आसीत् । अधुना छापा कृता अस्ति। ट्वीट् मध्ये लिखितम् आसीत् यत्, ‘प्रथमं बीबीसी-वृत्तचित्रम् आगतं, तत् प्रतिबन्धितम्’ इति । अधुना आईटी इत्यनेन बीबीसी इत्यत्र आक्रमणं कृतम् अस्ति।