
नवं देहली। रायसी दशकद्वये चीनदेशं गतः प्रथमः ईरानीराष्ट्रपतिः अस्ति । यदि कोऽपि एकः देशः तस्य त्रिदिवसीययात्रायाः परिणामेषु सर्वाधिकं दृष्टिपातं करिष्यति तर्हि अमेरिकादेशः, अन्यः भारतः च।
चीन इरान्देशयोः नूतन मैत्री कारणात् एव अमेरिका-देशस्य तनावः वर्धते वा ? अथवा भारतस्य अपि सजगता आवश्यकी अस्ति? इराणस्य राष्ट्रपतिः इब्राहिम रायसी इत्यस्य चीनदेशस्य भ्रमणस्य कारणेन एते प्रश्नाः उत्थापिताः सन्ति। विगत २० वर्षेषु प्रथमवारं इराणस्य राष्ट्रपतिः चीनदेशं गतः। अत एव देशयोः कृते अपि च वैश्विकराजनीत्याः कृते अपि महत्त्वपूर्णम् अस्ति। इब्राहिम रायसी विगतदशकद्वये चीनदेशं गतः प्रथमः राष्ट्रपतिः इराणस्य राष्ट्रपतिः अस्ति । यदि कोऽपि एकः देशः तस्य त्रिदिवसीययात्रायाः परिणामेषु सर्वाधिकं दृष्टिपातं करिष्यति तर्हि अमेरिका एव। रायसी चीनदेशम् आगमनात् पूर्वं लेखं लिखति
अस्मिन् रायस् इत्यनेन अमेरिकायाः नाम न उक्तं, परन्तु विदेशीयशक्तयः हस्तक्षेपं वर्चस्वं च संयुक्तरूपेण आव्हानं कर्तुं स्पष्टतया आह्वानं कृतम् अस्ति । रायसी अस्मिन् वदति यत् इरान्चीन देशयोः मतं यत् अन्यायपूर्णप्रतिबन्धादिः एकपक्षीयः हिंसकः च मार्गः विश्वे संकटस्य असुरक्षायाः च मुख्यकारणानि सन्ति। एतानि वस्तूनि लिखित्वा रायसी स्पष्टं कृतवान् यत् अमेरिकीप्रतिबन्धानां अनन्तरं परमाणुसौदान्तस्य एकपक्षीयस्य च रद्दीकरणानन्तरं इदानीं इराणदेशः चीनस्य प्रत्येकं मोर्चे अमेरिकां चुनौतीं दत्तस्य युक्तीनां अनुसरणं कर्तुं सज्जः अस्ति। अस्यापि कारणानि सन्ति । अमेरिकाविरुद्धं चीन-इरान्-देशयोः हितं बहुषु विषयेषु तान् समं स्थापयति ।
खाड़ीदेशेषु अमेरिकादेशस्य महत्त्वस्य न्यूनतायाः मध्ये चीनदेशः तत् रिक्तस्थानं पूरयितुम् इच्छति। तस्य एतस्य इच्छायाः पूर्तये इरान सऊदी अरब देशः च उपयोगिनो भवितुम् अर्हति । परन्तु अत्र समस्या अस्ति यत् इरान्सऊदी अरब देशः च स्वयमेव परस्परं विरोधे जीवन्ति अमेरिका सऊदी अरब देशयोः स्वाभाविकतया अतीव समीपता अस्ति, अतः तेषां प्रतिकारार्थं इरान्-देशस्य चीन-देशस्य समर्थनस्य आवश्यकता वर्तते । वैसे चीनदेशः एतयोः सन्तुलनं कृत्वा अग्रे गच्छति। प्रतिफलस्वरूपं सऊदी अरबदेशः अपि अमेरिकादेशेन सह तथैव दुर्व्यवहारं कुर्वन् दृश्यते इति न इच्छति।
इरान्, रूस, चीनदेशः च किमर्थं एकत्र आगच्छन्ति इव दृश्यन्ते
अमेरिका सहितं समग्रं पाश्चात्यविश्वं युक्रेन रूस-युद्धस्य विषये रूस विरुद्धम् अस्ति । यद्यपि चीनदेशः अस्मिन् विषये रूसदेशेन सह मुक्ततया अग्रभागे न आगतः, परन्तु सः शाङ्घाईसहकारसङ्गठनस्य सदस्येन रूसदेशेन सह अस्ति इति प्रसिद्धम्। अस्मिन् युद्धे रूसदेशाय ड्रोन्-विमानानाम् आपूर्तिं कृत्वा इरान्देशः अपि पाश्चात्त्यदेशानां लक्ष्ये अस्ति । अमेरिका कदापि इरान्-देशस्य सैन्य उपकरण आपूर्तिकर्ता भवितुम् न रोचते। हिजाबविषये देशे प्रचलति विरोधान्दोलनानां विषये इरान् अपि दबावेन वर्तते। पाश्चात्त्यदेशाः अस्मिन् विषये तस्य दमननीतेः निरन्तरं निन्दां कुर्वन्ति । अपरपक्षे चीनदेशः अस्मिन् विषये इराणसर्वकारेण सह अस्ति ।
इरान्देशे आन्दोलनकारिणां निरीक्षणे सहायतां कुर्वन् चीनदेशः
इरान् आन्दोलनकारिणां निरीक्षणाय, अन्तर्जालस्य अवरोधाय च यत् प्रौद्योगिकी उपयुज्यते तत् चीनदेशेन अपि दत्तम् इति अपि दावाः क्रियन्ते। चीन ईरान मैत्री अमेरिका देशस्य चिन्ताकारणं किमर्थम् इति विषयः अभवत् । किन्तु, एतेन भारतं किमर्थं व्याकुलं भवेत् ? भारतं इराणस्य तैलस्य क्रेता अपि अस्ति अधुना चीनेन सह सम्झौतेन इरान् चीनदेशाय तैलं, गैसं, पेट्रो-रसायनानि च न्यूनमूल्येन विक्रीणीत। यदा चीनदेशेन पाकिस्ताने ग्वादर-बन्दरगाहः निर्मितः तदा भारतेन इरान्-देशस्य चाबहार-नगरे नूतनं बन्दरगाहं निर्माय तस्य च्छेदनं कर्तुं प्रयत्नः कृतः ।
किं एते ४ देशाः एकत्र भारतविरुद्धं दृश्यन्ते ?
चीन-पाकिस्तानयोः मैत्रीयाः तुलने भारत-इरान्योः मध्ये साझेदारी अभवत् इति स्पष्टम् । इदानीं यदा इरान् स्वयं चीनेन सह तिष्ठति तदा भारतस्य कृते अस्मिन् मोर्चे तनावः अवश्यमेव भविष्यति। इरान् शङ्घाईसहकारसङ्गठने सम्मिलितुं इच्छति। चीनदेशः अपि तस्य समावेशं कर्तुं प्रतिज्ञां कृतवान् अस्ति। अधुना कल्पयतु यदि अमेरिका पाश्चात्य देशयोः विरुद्धं चीन-रूस इरान्-देशयोः खण्डः निर्मितः भवति तर्हि पाकिस्तानः स्पष्टतया किमपि मूल्येन तस्मिन् सम्मिलितः भविष्यति | एषा भारतस्य बृहत्तमा चिन्ता अस्ति। चीनदेशः पूर्वमेव बाङ्गलादेशे, नेपालदेशे, श्रीलङ्कादेशे च स्वपादं प्रसारयित्वा भारतं परितः स्थापयति। एतादृशे सति एतेषां चतुर्णां देशानाम् अवरोधः भारतं दुर्गन्धं परिवेष्टयिष्यति।