
नव देहली। (IMD Rainfall Alert, Weather Forecast) विगत २४ घण्टानां मौसमस्य विषये वदन् उत्तरपश्चिम, मध्य, पूर्वभारतराज्येषु न्यूनतमं तापमानं ८-१० डिग्री सेल्सियस मध्ये अभिलेखितम् अस्ति।
एमडी वर्षा अलर्ट, मौसम अपडेट, १५ फरवरी मौसम पूर्वानुमान : देहली सहित उत्तरभारतस्य मैदानी राज्येषु अधिकतमतापमानस्य वृद्धिः अभिलेखिता अस्ति। आगामिषु दिनेषु दिल्लीनगरस्य तापमानं ३० डिग्री सेल्सियसं स्पृशति। मौसमविभागस्य अनुसारं १९ फरवरी दिनाङ्के देहली नगरस्य अधिकतमं तापमानं ३० डिग्री सेल्सियसपर्यन्तं भविष्यति । तदनुसारं तापः अपि वर्धते । परन्तु अद्यापि अनेकेषु पर्वतराज्येषु वर्षा, हिमपातः च निरन्तरं वर्तते । आगामिषु षड्दिनेषु अनेकेषु राज्येषु वर्षा-चेतावनी जारीकृता अस्ति।
मौसमविभागेन उक्तं यत् आगामित्रिदिनानि यावत् जम्मू कश्मीर मुजफ्फरबाद गिलगित बाल्तिस्तान,लद्दाख आदिषु एकान्तस्थानेषु वर्षा, हिमपातः च निरन्तरं भविष्यति। तदनन्तरं पश्चिमविकारः १८ फेब्रुवरीतः आगन्तुं गच्छति, यस्य कारणतः एतेषु क्षेत्रेषु १८-२० फेब्रुवरीपर्यन्तं वर्षा भविष्यति । तदनुसारं आगामिषड्दिनानां कृते एकान्तस्थानेषु वर्षा हिमपातस्य सचेतना जारीकृता अस्ति। १९-२० फरवरी दिनाङ्के हिमाचलप्रदेशस्य उत्तराखण्डस्य च उपरि हल्कीवृष्टिः भवितुम् अर्हति ।
अरुणाचलप्रदेशे अपि आगामिदिनद्वयं त्रीणि यावत् एकान्तस्थानेषु लघुवृष्टिः अपि भवितुम् अर्हति । यत्र अण्डमान-निकोबारयोः उपरि लघुतः मध्यमपर्यन्तं वर्षा भवितुम् अर्हति । शेषक्षेत्रेषु मौसमे महती परिवर्तनस्य लक्षणं नास्ति इति मौसमविभागेन उक्तम्। एतेषु क्षेत्रेषु मौसमः शुष्कः एव तिष्ठति। गतदिनानि यावत् वायव्यभारतस्य मैदानस्य उपरि २०-४० कि.मी.वेगेन वायुः प्रवहति स्म, यः श्वः आरभ्य पूर्णतया स्थगितः भविष्यति।
मौसमविभागस्य अनुसारं उत्तरभारतस्य मैदानीक्षेत्रेषु मध्यभारतस्य समीपस्थेषु क्षेत्रेषु च न्यूनतमं तापमानं त्रयः पञ्च डिग्री सेल्सियसपर्यन्तं वर्धयितुं शक्नोति। एतादृशे सति आगामिदिनेषु एतेषु राज्येषु तापवर्धनस्य सम्भावनाः सन्ति । विगत २४ घण्टानां मौसमस्य विषये वदन् वायव्य-मध्य-पूर्वभारत-राज्येषु न्यूनतमं तापमानं ८-१० डिग्री सेल्सियस-पर्यन्तं ज्ञातम् अस्ति ।
पञ्जाब हरियाना न्यूनतम तापमानस्य वृद्धिः
बुधवासरे न्यूनतमतापमानस्य वृद्धिः जातः ततः पञ्जाब हरियाना अनेकेषु क्षेत्रेषु शीतात् विश्रामः प्राप्तः । मौसमविभागेन एतां सूचना दत्ता। मौसमविभागस्य अनुसारं पञ्जाबस्य अमृतसरस्य न्यूनतमं तापमानं ८.७ डिग्री सेल्सियसः अभवत्, यत् सामान्यतः एकं खादं अधिकं भवति, लुधियानानगरे न्यूनतमं तापमानं ११.८ डिग्री सेल्सियसः अभवत्, यत् सामान्यतः त्रीणि खाचानि अधिकम् अस्ति यत्र पटियाला न्यूनतमं तापमानं ११.७ डिग्री सेल्सियस, बथिण्डा ६.२ डिग्री सेल्सियस, फरीदकोट् ७.५ डिग्री सेल्सियस, गुरदासपुरे ८.२ डिग्री सेल्सियस च अभवत् । मौसमविभागस्य अनुसारं हरियाणा अम्बाला नगरे न्यूनतमं तापमानं १२.६ डिग्री सेल्सियसः अभवत्, यत् सामान्यतः त्रीणि खानिभ्यः अधिकं भवति, हिसार नगरे न्यूनतमं तापमानं ९.७ डिग्री सेल्सियस् इति ज्ञातम्
देहली अधिकतमं तापमानं ३० डिग्री सेल्सियस इति अपेक्षा अस्ति
राष्ट्रीयराजधानीयां बुधवासरे न्यूनतमं तापमानं १०.९ डिग्री सेल्सियसः अभवत्, यत् वर्षस्य अस्मिन् ऋतौ सामान्यम् अस्ति । भारतस्य मौसमविज्ञानविभागेन (IMD) एषा सूचना दत्ता। तस्मिन् एव काले मौसमविदः दिवा प्रतिघण्टां ३० किलोमीटर् वेगेन भूपृष्ठीयवायुः भविष्यति इति पूर्वानुमानं कृतवन्तः । यदा तु अधिकतमं तापमानं २८ डिग्री सेल्सियसस्य परितः भविष्यति इति अपेक्षा अस्ति । रविवासरपर्यन्तं नगरस्य अधिकतमं तापमानं ३० डिग्री सेल्सियसपर्यन्तं भविष्यति इति विभागेन आशा प्रकटिता। आईएमडी-संस्थायाः अनुसारं मंगलवासरे राष्ट्रियराजधानीयां अधिकतमं तापमानं २५.९ डिग्री सेल्सियस इति ज्ञातम्, यत् सामान्यतः त्रीणि खादानि अधिकम् अस्ति ।