
आरिफ अल्वी पूर्वप्रधानमन्त्री इमरानखानस्य दलेन पाकिस्तानतहरीक ए इन्साफ् (PTI) इत्यनेन सह सम्बद्धः अस्ति। राष्ट्रपतित्वेन अपि सः इमरानखानस्य प्रति निष्ठावान् इति मन्यते…
अन्तर्राष्ट्रीयमुद्राकोषस्य (IMF) प्रसन्नतायै क्षुब्धः पाकिस्तानस्य शेहबाजशरीफसर्वकारः नूतनसमस्यायाः सामनां कृतवान्। अतिरिक्तराजस्वसङ्ग्रहस्य IMF इत्यस्य शर्तं पूर्तयितुं शरीफसर्वकारेण नूतनकरं आरोपयितुं निर्णयः कृतः । अस्य कृते अध्यादेशं निर्गन्तुं सः निश्चयं कृतवान् । परन्तु राष्ट्रपतिः आरिफ अल्वी शरीफसर्वकारस्य अध्यादेशं निर्गन्तुं आग्रहं अङ्गीकृतवान्।
एतस्याः रात्रौ विलम्बेन अनन्तरं सर्वकारेण जीएसटी मध्ये १८ प्रतिशतं वृद्धिः घोषिता अस्ति । एतेन सर्वकाराय ११५ अर्बरूप्यकाणां अतिरिक्ता आयः भविष्यति इति कथितम् अस्ति । यदि राष्ट्रपतिः अध्यादेशे हस्ताक्षरं कृतवान् स्यात् तर्हि १७० अरबरूप्यकाणां अतिरिक्तं आयं प्राप्नुयात् । परन्तु विशेषज्ञाः अवदन् यत् IMF अस्याः घोषणायाः विषये सन्तुष्टः न भवेत्। यतः नियमानुसारं जीएसटी-वृद्धिः संसदे विधेयकं पारयित्वा अथवा अध्यादेशद्वारा एव कर्तुं शक्यते ।
पर्यवेक्षकाणां मते राष्ट्रपतिना दर्शिता वृत्त्या ज्ञातं यत् नूतनकरस्य विषये देशे राजनैतिकसहमतिः नास्ति। एतेन IMF-सङ्घस्य वृत्तिः प्रभाविता भवितुम् अर्हति ।
आरिफ अल्वी पूर्वप्रधानमन्त्री इमरानखानस्य दलेन पाकिस्तानतहरीक-ए-इन्साफ् (PTI) इत्यनेन सह सम्बद्धः अस्ति । सः राष्ट्रपतित्वेन अपि इमरानखानस्य प्रति निष्ठावान् इति अवगम्यते । अत एव तस्य अध्यादेशे हस्ताक्षरं कर्तुं नकारः देशे प्रचलति तीव्रराजनैतिकस्पर्धायाः सह सम्बद्धः अस्ति।
राष्ट्रपतिभवने मंगलवासरे विलम्बेन विज्ञप्तिः जारीकृता। तत्र उक्तं यत् वित्तमन्त्री इशाकदारः राष्ट्रपतिं मिलित्वा IMF-सङ्गठनेन सह वार्तायां प्रगतेः विषये सूचितवान्। IMF इत्यनेन पाकिस्तानाय प्रायः सप्त अरब डॉलरस्य नूतनं ऋणं दातुं सहमतिः कृता, परन्तु तदर्थं बहुशर्ताः अपि स्थापिताः ।
राष्ट्रपतिसदनस्य वक्तव्यस्य अनुसारं आरिफ आल्वी इत्यनेन IMF इत्यस्मात् ऋणं प्राप्तुं सर्वकारेण कृतानां प्रयत्नानाम् प्रशंसा कृता। वक्तव्यस्य अनुसारं वित्तमन्त्री राष्ट्रपतिं न्यवेदयत् यत् सर्वकारः अध्यादेशं निर्गत्य अतिरिक्तं राजस्वं संग्रहीतुं इच्छति। अस्मिन् विषये आरिफ आल्वी उक्तवान् यत् संसदं विश्वासपात्रं कृत्वा एतादृशानि पदानि स्वीकुर्वन् उचितं भविष्यति। सः सल्लाहं दत्तवान् यत् सर्वकारेण शीघ्रमेव संसदस्य सत्रं आहूय नूतनकरस्य व्यवस्थां कर्तुं विधेयकं पारितव्यम्।
विशेषज्ञानाम् अनुसारं अतिरिक्तराजस्वं प्राप्तुं जीएसटी वर्धनात् पूर्वं सर्वकारेण एतावता द्वौ पदौ कृतौ आसीत् । एतेन विद्युत्शुल्कं प्राकृतिकवायुमूल्यं च वर्धितम् अस्ति । गैसस्य मूल्यवृद्ध्या सर्वकारः ३१० अरबरूप्यकाणां अतिरिक्तं आयं प्राप्स्यति। अस्मिन् मासे विद्युत्शुल्के प्रति यूनिट् ३.३० रुप्यकाणां वृद्धिः कृता अस्ति, येन सर्वकाराय २३७ अरबरूप्यकाणां अतिरिक्तराजस्वं प्राप्स्यति। आगामिजूनमासे प्रस्तुते बजटे १८९ अरबरूप्यकाणां नूतनं करं प्रवर्तयिष्यते इति सर्वकारेण घोषितम्।
परन्तु एते पदानि IMF-सङ्घस्य माङ्गं न पूरितवन्तः । अत एव अन्येषु बह्वीषु क्षेत्रेषु नूतनकरं आरोपयितुम् इच्छति सर्वकारः। परन्तु एतदर्थं तस्य प्रतीक्षा कर्तव्या भविष्यति।