
शिवराजसिंहचौहानस्य सर्वकारः चालूवित्तवर्षे ८००० कोटिरूप्यकाणां ऋणं स्वीकृत्य अपि अनेकानि आकर्षकयोजनासु कार्यं कुर्वन् अस्ति। एतेषु योजनासु कुलम् २०,००० कोटिरूप्यकाणां व्ययः भविष्यति।
मध्यप्रदेशे निर्वाचनवर्षम् अस्ति ततः पूर्वं सीएम शिवराजसिंहचौहानः जनसमूहं लोभयितुं कोषं उद्घाटितवान् अस्ति। चालूवित्तवर्षे ८००० कोटिरूप्यकाणां ऋणं गृहीत्वा अपि सर्वकारः अनेकेषु रोमाञ्चकारीषु योजनासु कार्यं कुर्वन् अस्ति । एतेषु योजनासु कुलम् २०,००० कोटिरूप्यकाणां व्ययः भविष्यति। एतत् राज्यस्य कृते अतीव भारं भविष्यति यस्य ऋणं पूर्वमेव त्रिलक्षकोटिरूप्यकाणि अस्ति। यदि सर्वकारः एवं व्ययः करोति तर्हि राज्यं दिवालिया भविष्यति इति काङ्ग्रेसपक्षः वदति। अस्मिन् वर्षे मध्यप्रदेशे निर्वाचनं भविष्यति, तस्य परिणामस्य घोषणा डिसेम्बरमासे भविष्यति। शिवराजात् पूर्वं गहलोतः राजस्थानस्य बजटे अपि अनेकानि निःशुल्कयोजनानि घोषितानि सन्ति।
सीएमद्वारा घोषितासु योजनासु निर्धनपरिवारस्य महिलाभ्यः प्रतिमासं एकसहस्ररूप्यकाणि, बालिकाछात्रेभ्यः उच्चशिक्षणार्थं २५,००० रूप्यकाणि च दत्तानि सन्ति। एतदतिरिक्तं वृद्धानां पेन्शनं ४०० रूप्यकेन वर्धयितुं प्रस्तावः अस्ति तथा च चयनितयुवकानां कृते प्रतिमासं ८ सहस्ररूप्यकाणां इण्टर्न्शिप् दीयते। शिवराजसिंहचौहान इत्यनेन सम्बलयोजना २.० इति अपि प्रारम्भः कृतः अस्ति । अस्य अन्तर्गतं असंगठितक्षेत्रं निःशुल्कविद्युत्, पुरातनबिलेषु छूटः इत्यादीनि सुविधानि प्राप्स्यति। एतत् एव न, निर्धनानाम् अपि अन्तिमसंस्कारस्य कृते ५,००० रूप्यकाणि अपि प्रदत्तानि भविष्यन्ति।
सम्बल योजनायाः आधारेण पुनः निर्वाचननौकाम् पारं कर्तुं आशां कुर्वन्
शिवराजसिंहचौहानः २०१८ तमस्य वर्षस्य विधानसभानिर्वाचनात् पूर्वं सम्बलयोजनां प्रारब्धवान् आसीत्, यस्याः कार्यभारः कमलनाथः सत्तां प्राप्तवान् । सांसदस्य वित्तविभागस्य अनुसारं राज्यसर्वकारेण गत एकमासे ८००० कोटिरूप्यकाणां ऋणं गृहीतम्। अस्मात् मध्यप्रदेशसर्वकारस्य प्रतिभूतिषु 3000 कोटिरूप्यकाणि गृहीताः, येषां 11 वर्षेषु प्रतिदेयम् अस्ति। “एतादृशाः निःशुल्कप्रदानाः राज्यस्य कोषस्य उपरि भारं वर्धयिष्यन्ति, यः पूर्वमेव त्रिलक्षकोटिरूप्यकाणां ऋणेन भारितः अस्ति” इति नाम न प्रकाशयितुं शर्तं कृत्वा एकः अधिकारी अवदत्। शिवराजः पूर्वमेव एताः घोषणाः बजटस्य पूर्वं कृतवान् अस्ति। बजटे अपि काश्चन अधिकाः घोषणाः कर्तुं शक्यन्ते इति विश्वासः अस्ति ।
भूमिहीनानां कृते भूखण्डान्, महिलाभ्यः पेन्शनं दातुं ५००० कोटिरूप्यकाणि व्ययितानि भविष्यन्ति
मामा इति शिवराजः २९ जनवरी दिनाङ्के लाडली बहना योजनायाः घोषणां कृतवान् आसीत् । अस्य अन्तर्गतं १.२ कोटिः महिलाः प्रतिमासं एकसहस्ररूप्यकाणि प्राप्तव्याः सन्ति । अनेन ५ वर्षेषु सर्वकारे ६० सहस्रकोटिरूप्यकाणां भारः स्थास्यति। एतदेव न, भूमिहीनानां कृते मुख्यामन्त्री भू अधिकार योजना अपि प्रारब्धा अस्ति। अस्मिन् भूमिहीनानां कृते भूखण्डाः प्रदत्ताः भविष्यन्ति, अस्मिन् कृते ५००० कोटिरूप्यकाणि व्ययितानि भविष्यन्ति। प्रथमपरिक्रमे टीकमगढ सिङ्गरौली ४०० कोटिरूप्यकाणां ३५,००० भूखण्डाः वितरिताः सन्ति । एतदेव न, पीएम आवासयोजनायाः लाभार्थिभ्यः निःशुल्कवालुकादानस्य सज्जता अपि अस्ति।
अन्तिमसंस्कारपर्यन्तं साहाय्यस्य घोषणा
गतवर्षस्य नवम्बरमासे शिवराजसर्वकारेण अपि चयनितयुवकानां कृते प्रतिमासं ८००० रुप्यकाणां इण्टर्न्शिप् योजना आरभ्यत इति घोषणा कृता आसीत्। अस्य कृते ४६०० युवानां चयनं भविष्यति। विगतत्रिमासेषु शिवराजसर्वकारेण त्रीणि योजनानि पुनः प्रारब्धानि। एतेषु योजनासु सम्बल 2.0, लाडली लक्ष्मी 2.0, मुख्यामन्त्री तीर्थ दर्शन योजना च अन्तर्भवति। केचन विशेषज्ञाः वदन्ति यत् एतादृशैः योजनाभिः एव २०१८ तमे वर्षे भाजपा १०० सीट्अङ्कं पारं कर्तुं समर्था अभवत् । सम्बलयोजनायाः अन्तर्गतं निर्धनपरिवारानाम् अपि बन्धुजनस्य अन्तिमसंस्कारस्य कृते ५००० रूप्यकाणां सहायतां प्राप्स्यति।