
नवं देहली। सर्वोच्चन्यायालयः बुधवासरे देशे सर्वत्र बालिकाछात्राणां श्रमिकमहिलानां च अवधिषु अवकाशं याचयितुम् याचिकायाः २४ फरवरी दिनाङ्के श्रोतुं सहमतः। राज्यसर्वकारेभ्यः अवधिविरामस्य नियमं निर्मातुं निर्देशं दातुं शीर्षन्यायालयेन अनुरोधः कृतः अस्ति। याचिकायां प्रसूतिलाभकानूनस्य धारा १४ प्रभावीकार्यन्वयनं कृतम् अस्ति, यत्र अधिनियमस्य प्रावधानानाम् प्रवर्तनार्थं निरीक्षकाणां नियुक्तिः अपि अस्ति।
अधिवक्ता विशाल तिवारी इत्यनेन भारतस्य मुख्यन्यायाधीशस्य डी.वाई.चन्द्रचूडस्य नेतृत्वे पीठस्य समक्षं याचिका प्रस्ताविता अस्ति। पीठिका अस्य विषयस्य श्रवणार्थं सहमतः अस्ति। एतदतिरिक्तं एविपान्, ज़ोमेटो, बाइजुस्, स्विग्गी इत्यादीनां केषाञ्चन कम्पनीनां अपि उल्लेखः याचिकायां कृतः अस्ति, यत्र ते वेतनप्राप्तावधि अवकाशं ददति।
पूर्वस्य उद्धृत्य जनहितमुकदमे (PIL) उक्तं यत् मेघालयेन २०१४ तमे वर्षे एतादृशानां अधिकारिणां नियुक्त्यर्थं अधिसूचना जारीकृता आसीत् तथा च भारतस्य एकमात्रं राज्यं बिहारं यत् १९९२ तमे वर्षे नीतेः अन्तर्गतं विशेषकालावकाशं प्रदत्तम् आसीत्।Was. राज्यैः अवधिविरामस्य अस्वीकारः संविधानस्य अनुच्छेदस्य १४ उल्लङ्घनम् इति उक्तम् ।
“एतत् अनुच्छेदस्य १४ उल्लङ्घनम् अस्ति। महिलाः मासिकधर्मस्य समये शारीरिक स्वास्थ्य समस्याभिः पीडिताः भवन्ति तथा च भारतस्य विभिन्नेषु राज्येषु भिन्नरूपेण व्यवहारः भवति। तथापि येषां महिलानां नागरिकता अर्थात् भारतस्य अस्ति, तेषां समानं व्यवहारः करणीयः, समानाधिकाराः च दातव्याः।” , अन्यथा भारतस्य संविधानस्य अनुच्छेदस्य १४ उल्लङ्घनम् अस्ति।ततः परं, एतत् अपि उक्तं यत् ब्रिटेन, चीन, जापान, ताइवान, इन्डोनेशिया, दक्षिणकोरिया, स्पेन, जाम्बिया इत्यादयः देशाः पूर्वमेव किञ्चित् प्रकारस्य अवधिविरामं प्रदास्यन्ति नार्यः।