
पाकिस्तानदेशः अद्यकाले आर्थिकसंकटस्य सामनां कुर्वन् अस्ति। तस्मिन् एव काले पूर्वप्रधानमन्त्री इमरानखानः सर्वकारे नित्यं आक्रमणं कुर्वन् अस्ति । अस्मिन् काले तस्य जिह्वा बहुवारं स्खलिता अस्ति, यस्य कृते सः सामाजिकमाध्यमेषु ट्रोल् क्रियते ।
पाकिस्तानदेशः अद्यकाले आर्थिकसंकटस्य सामनां कुर्वन् अस्ति। तस्मिन् एव काले पूर्वप्रधानमन्त्री इमरानखानः सर्वकारे नित्यं आक्रमणं कुर्वन् अस्ति । अस्मिन् काले तस्य जिह्वा बहुवारं स्खलिता अस्ति, यस्य कृते सः सामाजिकमाध्यमेषु ट्रोल् क्रियते । शेहबाजशरीफस्य उपरि आक्रमणं कुर्वन् इमरानखानः सम्बोधनस्य समये अवदत् यत्, ‘पाकिस्ताने प्रतिकिलोग्रामं ६०० अरबरूप्यकेण घृतस्य विक्रयः भवति’ इति। तस्य अस्मिन् वक्तव्ये जनाः सामाजिकमाध्यमेषु बहु मज्जन्ति।
भवद्भ्यः वदामः यत् शाहबाजशरीफसर्वकारेण बुधवासरे पेट्रोलस्य मूल्ये २२.२० रुप्यकाणां, उच्चगतिडीजलस्य मूल्ये १७.२० रुप्यकाणां च वृद्धिः घोषिता। एतदतिरिक्तं पाकिस्ताने मट्टीतेलस्य लघुडीजलस्य च मूल्येषु क्रमशः १२.९० रुप्यकाणि ९.६८ रूप्यकाणि च वृद्धिः कृता अस्ति ।
अधुना पाकिस्ताने पेट्रोलस्य नूतनं मूल्यं प्रतिलीटरं २७२ रुप्यकम् अस्ति । यत्र एचएसडी इत्यस्य मूल्यं प्रतिलीटरं २८० रुप्यकाणि भविष्यति। मट्टीतेलस्य विक्रयः २०२.७३ रुप्यकेषु भविष्यति, एलडीओ प्रतिलीटर १९६.६८ रुप्यकेषु विक्रीयते। सर्वकारः अवदत् यत्, “मूल्यवृद्धिः पाकिस्तानीरूप्यकस्य अवमूल्यनस्य कारणेन अस्ति। ” भवद्भ्यः वदामः यत् वर्धिताः मूल्यानि फेब्रुवरी-मासस्य १७ दिनाङ्कात् प्रभावी भविष्यन्ति।