
(IMD Rainfall ALert Weather Update 16 February) मौसमविभागस्य अनुसारं पश्चिमहिमालयनक्षेत्रेषु १९-२१ फरवरीपर्यन्तं हल्कीतः मध्यमपर्यन्तं वर्षा भवितुं गच्छति। एतदतिरिक्तं अस्मिन् काले हिमपातः अपि भविष्यति ।
राष्ट्रराजधानी देहली सहित उत्तरभारतस्य मैदानीक्षेत्रेषु तापमानं तीव्रगत्या वर्धमानं वर्तते। रविवासरपर्यन्तं देहली नगरे पारा ३० डिग्री सेल्सियसं स्पृशितुं शक्नोति। तत्सह, यूपी, बिहारे अपि दिवसे सूर्यप्रकाशस्य कारणेन आगामिषु दिनेषु पारा वर्धमानस्य लक्षणं दृश्यते। तस्मिन् एव काले पर्वतीयराज्येषु चतुर्दिनानि यावत् वर्षा भविष्यति ।
मौसमविभागस्य अनुसारं पश्चिमहिमालयप्रदेशेषु १९-२१ फरवरीपर्यन्तं लघुतः मध्यमपर्यन्तं वर्षा भविष्यति। एतदतिरिक्तं अस्मिन् काले हिमपातः अपि भविष्यति । तत्सह आगामिषु पञ्चदिनेषु शेषक्षेत्रेषु मौसमे महत् परिवर्तनस्य सम्भावना नास्ति । विगत २४ घण्टानां मौसमस्य विषये वदन् वायव्यभारते, तत्समीपस्थेषु मध्यपूर्वभारते च न्यूनतमं तापमानं ९-१० डिग्री सेल्सियसपर्यन्तं ज्ञातम् यत्र अरुणाचलप्रदेश, असम, मेघालय, नागालैण्ड्, मणिपुर, मिजोरम, त्रिपुरा च हल्केन वर्षा अभवत् ।
मौसमविभागेन उक्तं यत् १८ फरवरी दिनाङ्के पर्वतीयराज्येषु नूतनः पाश्चात्यविकारः आगमिष्यति। अस्य कारणात् १८ दिनाङ्के जम्मू-कश्मीर लद्दाख गिलगित बाल्टिस्तान मुजफ्फरबाद लघुतः मध्यमपर्यन्तं वर्षा भविष्यति । तदनन्तरं १९-२१ फेब्रुवरीपर्यन्तं मध्यमवृष्टिः, हिमपातस्य च सम्भावना वर्तते । उत्तराखण्डस्य हिमाचलप्रदेशे १९-२१ फेब्रुवरीपर्यन्तं लघुवृष्टिः, हिमपातः च भविष्यति। आगामिषु पञ्चदिनेषु अण्डमान निकोबार नगरयोः उपरि लघुवृष्टिः सम्भवति ।
मौसमविभागस्य अनुसारं अरुणाचलप्रदेशेषु, असम मेघालय नागालैण्ड्देशेषु १६-२० फरवरी-पर्यन्तं पञ्चदिनानि यावत् अतीव हल्कीवृष्टिः भवितुम् अर्हति । तापमानस्य विषये वदन् पूर्वभारते आगामिषु दिनेषु त्रयः पञ्च डिग्री सेल्सियसपर्यन्तं वृद्धिः भवितुम् अर्हति । तदतिरिक्तं आगामिषु पञ्चदिनेषु वायव्य मध्यभारत महाराष्ट्रयोः उपरि न्यूनतमं तापमानं द्वौ चतुःपर्यन्तं सेल्सियसपर्यन्तं वर्धयितुं शक्यते शेषभागेषु आगामिषु पञ्चदिनेषु मौसमे महत् परिवर्तनं न भविष्यति।