
नेपालस्य सांसदस्य चन्द्रभण्डरी इत्यस्य गृहे एलपीजी सिलिण्डरविस्फोटः जातः यस्मिन् तस्य माता मृता। परन्तु सांसदाः अपि गम्भीररूपेण दग्धाः सन्ति, येषां उत्तमचिकित्सायाः कृते मुम्बईनगरं विमानयानेन वाहयितुम् सज्जाः सन्ति।
नेपालस्य सांसदचन्द्रभण्डारी इत्यनेन सह एकः बृहत् दुर्घटना अभवत्। वस्तुतः गृहस्य एलपीजी सिलिण्डरविस्फोटस्य कारणेन सांसदचन्द्रभण्डारी तस्य माता च गम्भीररूपेण दग्धौ। अस्मिन् दुर्घटने तस्य माता हरिकाला भण्डारी मृता अस्ति । सूचनानुसारं सांसदः उत्तमचिकित्सायाः कृते मुम्बईनगरं विमानेन प्रेषितः भविष्यति।
सांसदस्य माता ८० प्रतिशतं तप्ता आसीत्
सूचनानुसारं बुधवासरे रात्रौ १०.३० वादने (स्थानीयसमये) काठमाण्डौ बुद्धनगरे सांसदचन्द्रभण्डारी इत्यस्य गृहे एलपीजी-सिलिण्डरस्य विस्फोटः जातः, यस्मिन् सः तस्य माता च दुर्गन्धितौ। अस्मिन् विस्फोटे सांसदचन्द्रभण्डारी २५ प्रतिशतं दाहं प्राप्नोत्, तस्य माता तु प्रायः ८० प्रतिशतं दाहं प्राप्नोत् ।
चिकित्सायै मुम्बईनगरम् आनयिष्यते
घटनायाः अनन्तरं शीघ्रमेव सः कीर्तिपुर-बर्न्स्-अस्पताले प्रवेशितः अभवत् । वैद्यैः सांसदस्य मातुः स्थितिः गम्भीरः इति कथितः आसीत्, यस्मात् कारणात् सांसदं तस्य मातरं च उत्तमचिकित्सायै मुम्बईनगरं प्रति विमानयानेन स्थापनस्य योजना क्रियमाणा आसीत् एतस्मिन्नन्तरे तस्य माता हरिकाला भण्डारी मृता ।
सांसदः विमानेन मुम्बईनगरं प्रति प्रेषितः भविष्यति
नेपालसचिवालयेन सूचितं यत् नेपालस्य सांसदचन्द्रभण्डारी इत्यस्य उत्तमचिकित्सायाः कृते मुम्बईनगरं प्रति विमानयानेन वाह्यते। कीर्तिपुर बर्न्स् हॉस्पिटलस्य वैद्यानाम् अनुसारं सांसदः दुर्दग्धः अस्ति, अतः उत्तमः चिकित्सा अत्र सम्भवः नास्ति।