
एप् वा युक्तिः वा आवश्यकता नास्ति
सन्देशप्रसारणमञ्चे व्हाट्सएप् इत्यत्र बहवः विशेषताः उपलभ्यन्ते, परन्तु उपयोक्तारः एकस्मिन् दूरभाषे द्वयोः भिन्नसङ्ख्यायोः व्हाट्सएप्पं चालयितुं न शक्नुवन्ति। परन्तु एतत् किमपि विशेषयुक्तिं तृतीयपक्षीय-अनुप्रयोगं वा विना कर्तुं शक्यते ।
लोकप्रियं सन्देशप्रसारणमञ्चं व्हाट्सएप् विश्वे कोटिकोटि स्मार्टफोन-उपयोक्तृभिः उपयुज्यते किन्तु व्हाट्सएप्प-इत्यत्र एकस्मिन् उपकरणे केवलम् एकेन नम्बरेन प्रवेशः कर्तुं शक्यते। यदि भवान् अपि मन्यते यत् भवान् एकस्मिन् दूरभाषे एकेन एव नम्बरेन व्हाट्सएप् चालयितुं शक्नोति तर्हि भवान् भ्रष्टः अस्ति। तृतीयपक्षीय-अनुप्रयोगं वा जटिल-युक्तिं वा विना भवान् सहजतया एतत् कर्तुं शक्नोति ।
अधिकांशः स्मार्टफोनः अधुना द्वय-सिम-विकल्पं प्रददाति तथा च प्रायः सर्वे उपयोक्तारः द्वौ नम्बरौ उपयुञ्जते । एतादृशे परिस्थितौ केवलम् एकेन नम्बरेन व्हाट्सएप् खाता निर्मातुं शक्यते, यत् कदाचित् केषाञ्चन जनानां कष्टं जनयति। यदि भवान् एकस्मिन् एव दूरभाषे द्वयोः नम्बरयोः सह WhatsApp चालयितुम् इच्छति तर्हि तस्य प्रक्रिया अतीव सुलभा अस्ति। एतदर्थं भवद्भिः Dual WhatsApp इत्यादिकं फीचरं संस्थापयितुं तृतीयपक्षस्य एप् संस्थापयितुं वा आवश्यकता न भविष्यति।
किं भवन्तः WhatsApp Business इति विषये श्रुतवन्तः?
भवन्तः कस्मिन्चित् समये WhatsApp Business app इत्यस्य विषये अवश्यं श्रुतवन्तः। मानक-व्हाट्सएप्प-अनुप्रयोगस्य तुलने एतत् व्यापारस्वामिनः कृते केचन अतिरिक्त-विशेषताः प्रदाति । तस्य साहाय्येन भवान् स्वसम्पर्कैः सह अपि गपशपं कर्तुं शक्नोति तथा च एतत् मानक-एप्-रूपेण अपि उपयोक्तुं शक्यते । विनोदपूर्णं वस्तु अस्ति यत् व्हाट्सएप्प तथा व्हाट्सएप्प बिजनेस एप्स् इत्येतयोः द्वयोः अपि एप्स् एकस्मिन् दूरभाषे इन्स्टॉल कर्तुं शक्यते।
एकस्मिन् दूरभाषे एवम् द्वौ WhatsApp चालयन्तु
वयं कल्पयामः यत् भवतः दूरभाषे पूर्वमेव मानकं WhatsApp संस्थापितम् अस्ति तथा च भवतः पूर्वमेव एकेन सङ्ख्यायाः सह प्रवेशः कृतः अस्ति। अन्यं व्हाट्सएप् चालयितुं अधोलिखितानि पदानि अनुसरणं कर्तव्यम्।
1. App Store अथवा Google Play Store इत्यत्र गत्वा WhatsApp Business app इत्येतत् संस्थापयन्तु।
2. एतत् एप् उद्घाट्य Agree & Continue इति बटन् ट्याप् कुर्वन्तु।
अग्रिमे पृष्ठे भवन्तः द्वितीयं विकल्पं चिन्वन्तु, येन भवन्तः नूतनसङ्ख्यायाः सह WhatsApp सेटअपं कर्तुं शक्नुवन्ति।
3. अत्र स्वस्य द्वितीयं नम्बरं प्रविशन्तु, यस्मात् WhatsApp चालयितुं शक्यते।
4. भवन्तः दूरभाषसङ्ख्यायां प्राप्तं OTP प्रविष्टं कृत्वा तस्य सत्यापनं कर्तुं शक्नुवन्ति।
5. स्वनाम प्रविष्टस्य अनन्तरं भवन्तः अग्रिमविकल्परूपेण ‘Not a business’ इति चिन्वन्तु।
6. अन्ते Done इत्यत्र ट्याप् कृत्वा एकस्मिन् दूरभाषे द्वौ WhatsApp चालयितुं शक्नुथ।