
पीएम शरीफस्य आगामिभ्रमणस्य विषये विदेशमन्त्रालयेन सूचना दत्ता अस्ति। विमोचनस्य अनुसारं सः १६-१७ फेब्रुवरी दिनाङ्के तुर्कीदेशे भविष्यति। सः। राष्ट्रपतिः रेसेप् तय्यप् एर्दोगान् इत्यनेन सह अपि मिलति।
अस्य अस्वीकारस्य अनन्तरं तुर्कीदेशः अधुना पाकिस्तानस्य स्वागताय सज्जः अस्ति । पाकिस्तानस्य वजीर ए आजम शहबाज शरीफः फरवरी मासे भूकम्प प्रभावित तुर्की देशस्य भ्रमणं कर्तुं गच्छति इति सूचना अस्ति । विशेषं तु अस्ति यत् अस्मात् पूर्वं शरीफः ८ फरवरी दिनाङ्के भ्रमणं कर्तुं गच्छति स्म, परन्तु भूकम्पनिवारणे, राहतकार्ये च व्यस्तः तुर्कीदेशः अस्य कृते अङ्गीकृतवान् इति सूचनाः आसन् भूकम्पेन प्राणान् त्यक्तवन्तः जनानां संख्या ४१ सहस्राणि अतिक्रान्तवती अस्ति ।
पाकिस्तानस्य विदेशमन्त्रालयेन गुरुवासरे पीएम शरीफस्य आगामियात्रायाः विषये सूचना दत्ता। विमोचनस्य अनुसारं सः १६-१७ फेब्रुवरी दिनाङ्के तुर्कीदेशे भविष्यति। अस्मिन् काले सः तुर्कीदेशस्य राष्ट्रपतिः रेसेप् तय्यप् एर्दोगान् इत्यनेन सह अपि मिलति । विशेषं तु एतत् यत् एषा वार्ता पाकिस्तानदेशात् तस्मिन् समये आगता यदा पीएम शरीफस्य तुर्कीदेशस्य भ्रमणं स्थगितम् आसीत्।
संयुक्तराष्ट्रसङ्घः साहाय्यार्थं आह्वानं कृतवान् ।
पाकिस्तानदेशः अपि तुर्कीदेशस्य साहाय्यस्य विषये चर्चां कृतवान् इति कथ्यते । अत्र संयुक्तराष्ट्रसङ्घस्य पक्षतः देशेभ्यः साहाय्यार्थं आह्वानं कृतम् अस्ति । एजेन्सी इत्यस्य अनुसारं महासचिवः एण्टोनियो गुटेरेस् अवदत् यत्, ‘अधुना अहं विश्वं भवतः साहाय्यं कर्तुं आग्रहं करोमि, यथा भवता वर्षेभ्यः आवश्यकतावशात् साहाय्यं कृतम्।’ तुर्कीदेशस्य आवश्यकताः अपारः इति गुटेरेस् अवदत्, परन्तु कृपया ज्ञातव्यं यत् वयं भवतः साहाय्यार्थं सर्वं करिष्यामः तथा च अन्तर्राष्ट्रीयसमुदायं अपि तथैव कर्तुं आह्वानं कुर्मः।
कतारदेशः अपि तुर्कीदेशं गमिष्यति
पाकिस्तानदेशात् पूर्वं कतारस्य प्रतिनिधिमण्डलस्य तुर्कीदेशं गमनस्य सूचनाः प्राप्यन्ते स्म । कतारदेशस्य अमीरः शेख तमीम बिन् हमद अल थानी देशं गन्तुं गच्छति इति कथ्यते। तुर्कीदेशाय कतारदेशात् ५ कोटि रियाल्, १०,००० चलगृहाणि, राहत-उद्धारसामग्री च सुसज्जितः वायुसेतुः दत्तः अस्ति । एतदतिरिक्तं भारतसहिताः बहवः देशाः तुर्कीदेशाय साहाय्यं प्रेषितवन्तः ।
विशेषज्ञाः लज्जाजनकं कथितवन्तः आसन्
शरीफस्य पूर्वं निर्धारितस्य पाकिस्तानयात्रायाः रद्दीकरणं अत्यन्तं लज्जाजनकं मन्यते स्म । मीडिया-रिपोर्ट्-अनुसारं भारते पाकिस्तानस्य उच्चायुक्तः अब्दुल् बसित् इत्यनेन उक्तं आसीत् यत् एषा घटना पाकिस्तानस्य कृते अतीव लज्जाजनकः अस्ति। विशेषं तु एतत् यत् पाकिस्तानदेशः गृहे आर्थिक-अन्न-सम्बद्धानां बहूनां आव्हानानां सामनां कुर्वन् अस्ति ।