
अधुना एव Paytm इत्यनेन स्वस्य UPI Lite विकल्पः प्रदर्शितः । तस्य साहाय्येन भवान् वास्तविकसमये लघुव्यवहारं कर्तुं शक्नोति । वयं भवद्भ्यः कथयिष्यामः यत् भवन्तः कथं तस्य उपयोगं कर्तुं शक्नुवन्ति। तस्य विषये ज्ञास्यामः।
भारते विगतकेषु वर्षेषु ऑनलाइन डिजिटल देयता प्रयोगः वर्धितः अस्ति । कम्पनी समये समये स्वस्य नूतनानि अपडेट् आनयति। एते अद्यतनाः उपयोक्तृ अनुभवस्य उन्नयनार्थं सहायकाः भवन्ति । अद्य अपि वयं एतादृशस्य एकस्य अपडेट् विषये सूचनां आनयामः। तस्य विषये विस्तरेण ज्ञातुम्।
Paytm UPI Lite इति किम् ?
पेटीएम पेमेंट्स् बैंक लिमिटेड् (PPBL) इत्यनेन यूपीआई लाइट् इत्यस्य प्रवर्तनं कृतम् अस्ति । एतत् विशेषता केवलं एकेन क्लिकेण Paytm मञ्चे वास्तविकसमये, लघुमूल्येन UPI लेनदेनं सक्षमं करोति । UPI LITE द्रुततरव्यवहारस्य सुविधां करोति, एतत् विशेषतां भारतस्य राष्ट्रियभुगताननिगमेन डिजिटलभुगतानस्य प्रचारार्थं प्रवर्तयति।
कृपया कथयन्तु यत् भवद्भिः स्वस्य Paytm इत्यत्र तत् स्थापयितव्यम्। अधुना वयं भवद्भ्यः कथयिष्यामः यत् भवान् एतत् UPI LITE कथं सेटअप कृत्वा उपयोक्तुं शक्नोति।
Paytm UPI Lite कथं सेटअप करणीयम्?
Paytm मञ्चे UPI Lite संस्थापयितुं भवद्भिः अस्माभिः उक्तपदार्थानाम् अनुसरणं कर्तव्यम्। आरभामः।
प्रथमं iOS अथवा Android इत्यत्र Paytm app उद्घाटयन्तु।
अधुना मुखपृष्ठस्य उपरि वामकोणे ‘Profile’ इति बटन् ट्याप् कुर्वन्तु ।
ततः ‘UPI & Payment Settings’ इत्यत्र क्लिक् कृत्वा ‘Other Settings’ इति विभागे ‘UPI LITE’ इति चिनोतु ।
अधुना UPI Lite इत्यस्य योग्यं बैंकखातं चिनोतु।
ततः ‘Add Money to Activate UPI LITE’ इति पृष्ठे यत् धनं भवान् स्वस्य UPI Lite खाते योजयितुम् इच्छति तत् प्रविशतु ।
अधुना स्वस्य MPIN प्रविश्य स्वस्य UPI Lite खातं निर्मातुं तस्य प्रमाणीकरणं कुर्वन्तु ।
एकदा भवतः UPI Lite खातं स्थापितं जातं चेत्, भवान् एकेन ट्याप् इत्यनेन भुक्तिं कर्तुं शक्नोति ।
कथं कार्यं करोति ?
एकदा UPI Lite Wallet लोड् कृत्वा उपयोक्तारः Rs.200 मूल्यपर्यन्तं लेनदेनं सम्पन्नं कर्तुं शक्नुवन्ति, शीघ्रं सुलभतया च। तदतिरिक्तं यूपीआई लाइट् इत्यनेन दिवसे द्विवारं अधिकतमं द्विसहस्ररूप्यकाणि योजयितुं शक्यते । तस्य अर्थः अस्ति यत् भवन्तः एकस्मिन् दिने ४,००० रुप्यकाणि यावत् योगं कर्तुं शक्नुवन्ति।
किं किं लाभाः सन्ति ?
UPI Lite उपयोक्तृभ्यः लेनदेनसीमाभिः प्रतिबन्धितं विना अल्पराशिभिः शीघ्रं बहुविधं UPI-भुगतानं कर्तुं समर्थं करोति । एतेन सह न्यूनमूल्यानां व्यवहारान् कोरबैङ्किंग् इत्यस्मात् दूरं स्थापयति । एतेन उपयोक्त्रे निर्विघ्नः भुक्ति-अनुभवः प्राप्यते तथा च एतादृशाः व्यवहाराः केवलं Paytm-शेष-इतिहास-विभागे एव दृश्यन्ते ।
पेटीएम इत्यस्य कथनमस्ति यत् यूपीआई माध्यमेन ५०% अधिकाः व्यवहाराः २०० मूल्यात् न्यूनाः भवन्ति । Paytm इत्यस्य अन्तः UPI Lite इत्यस्य एषः परिचयः लेनदेनस्य सफलतायाः दरं वर्धयिष्यति, तस्मात् उपयोक्तृ-अनुभवः सुदृढः भविष्यति ।