
(SBI FD Rates Hike 2023) भारतीयराज्यबैङ्केन FD इत्यस्य व्याजदरेण वृद्धिः कृता अस्ति। अस्मिन् निक्षिप्तराशिः निवेशकाः अधिकं लाभं प्राप्तुं गच्छन्ति। तेन सह ४०० दिवसीयविशेषयोजना अपि आरब्धा अस्ति ।
(SBI FD)यदि भवान् स्वस्य सञ्चितपूञ्जी निवेशं कर्तुं चिन्तयति तर्हि भारतीयराज्यबैङ्कः (SBI) भवन्तं महान् अवसरं ददाति। बैंकेन ४०० दिवसानां विशेषकार्यकालयोजना (SBI 400 Days FD) प्रवर्तते यत्र ७.१०% दरेन व्याजं दीयते। एषा योजना केवलं २०२३ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं वैधः अस्ति, सा च १५ फरवरीतः प्रवर्तते।
अपरपक्षे भारतीयराज्यबैङ्केन २ कोटिरूप्यकात् न्यूनानां स्थिरनिक्षेपाणां (FDs) व्याजदराणि ५ बीपीएस-पर्यन्तं वर्धयित्वा २५ बीपीएस-पर्यन्तं वर्धितानि सन्ति अस्मिन् सामान्यनिक्षेपैः सह वरिष्ठनागरिकाणां एफडीषु अपि दराः वर्धिताः सन्ति ।
SBI FD
नवीनदरानाम् अनुसारं भारतीयराज्यबैङ्केन ७ दिवसात् १० वर्षपर्यन्तं एफडीषु सामान्यनागरिकाणां कृते ३.०० प्रतिशततः ७.०० प्रतिशतपर्यन्तं व्याजं, वरिष्ठनागरिकाणां कृते ३.५० प्रतिशततः ७.५० प्रतिशतं यावत् व्याजं प्राप्यते।
२ वर्षात् ३० मासात् न्यूनपर्यन्तं एफडी मध्ये अधिकतमं व्याजं बैंकेन दीयते, यस्मिन् सामान्यनागरिकेभ्यः ७.०० प्रतिशतं, वरिष्ठनागरिकेभ्यः ७.५० प्रतिशतं व्याजदरेण च दीयते
निक्षेप राशि सामान्यनागरिकाणां कृते व्याजदरः
वरिष्ठनागरिकाणां कृते व्याजदरः
७ दिवसतः ४५ दिवसपर्यन्तं
३.०० ३.५० इति
४६ दिवसतः १७९ दिवसपर्यन्तं – ४.५० ५.००
१८० दिवसेभ्यः २१० तः न्यूनं यावत् ५.२५ ५.७५
२११ दिवसतः १ वर्षपर्यन्तं ५.७५ ६.२५
१ वर्षतः २ वर्षाणाम् न्यूनं यावत् ६.८० ७.३०
२ वर्षेभ्यः ३ वर्षेभ्यः न्यूनेभ्यः ७.०० ७.५०
३ वर्षेभ्यः ५ वर्षेभ्यः न्यूनेभ्यः ६.५० ७.००
५ वर्षाणि १० वर्षाणि यावत् ६.५० ७.५०
ईएमआई अवरोहणदरः वर्धितः अस्ति
सूचनायै ज्ञातव्यं यत् एसबीआई इत्यनेन निधि आधारित ऋण दरस्य (MCLR) सीमान्त-व्ययस्य १० आधार-बिन्दुभिः (bps) वृद्धिः कृता अस्ति । अस्य प्रभावः भविष्यति यत् ऑटो, होम इत्यादीनि ऋणानि ग्रहणं महत् अभवत्।