
प्रेषयितुं शक्नुवन्ति
व्हाट्सएप् इत्यनेन स्वप्रयोक्तृणां कृते त्रीणि नवीनविशेषतानि प्रवर्तन्ते, यथा दस्तावेजस्य शीर्षकं, दीर्घसमूहविषयाः, विवरणानि च, एकदा एव १०० मीडियासञ्चिकाः यावत् साझाकरणस्य क्षमता च। तस्य विषये विस्तरेण ज्ञातुम्।
भारते सहस्रशः जनाः व्हाट्सएप्-इत्यस्य उपयोगं कुर्वन्ति । तस्य साहाय्येन भवन्तः स्वमित्रेभ्यः ज्ञातिभ्यः च कालयितुम्, सन्देशं प्रेषयितुं, धनं अपि प्रेषयितुं शक्नुवन्ति । स्वस्य उपयोक्तृणां अनुभवं वर्धयितुं कम्पनी समये समये अनेकानि अद्यतनं प्रवर्तयति एव । स्वस्य श्रृङ्खलां निरन्तरं कुर्वन् कम्पनी केचन नूतनाः विशेषताः प्रवर्तितवती अतः तस्य विषये ज्ञास्यामः ।
एण्ड्रॉयड् उपयोक्तारः एतत् विशेषतां प्राप्नुयुः
एण्ड्रॉयड् उपयोक्तृभ्यः व्हाट्सएप् इत्यनेन नूतनं अपडेट् प्रवर्तते। कम्पनी स्वस्य एप् मध्ये त्रीणि नवीनविशेषतानि, सुधारणानि च घोषितवती अस्ति। एतेषु परिवर्तनेषु दस्तावेजस्य शीर्षकं, दीर्घतरसमूहविषयाणि विवरणानि च, एकदा एव १०० माध्यमसञ्चिकानां साझेदारी च अन्तर्भवति ।
इदानीं सर्वेषां उपयोक्तृणां कृते एतानि विशेषतानि उपलभ्यन्ते ये गूगलप्ले स्टोरतः स्वस्य एण्ड्रॉयड् उपकरणेषु व्हाट्सएप् इत्यस्य नवीनतमं संस्करणं डाउनलोड् कुर्वन्ति।
iOS कृते बीटा संस्करणं प्रवर्तितम्
अधुना एव ज्ञातं यत् व्हाट्सएप् इत्यनेन केषाञ्चन iOS उपयोक्तृणां कृते बीटा-संस्करणं प्रकाशितम्, यत् केचन परीक्षकाः एकदा एव १०० मीडिया-सञ्चिकाः यावत् साझां कर्तुं शक्नुवन्ति ।
iOS उपयोक्तृणां कृते एतानि विशेषतानि कदा प्रसारितानि भविष्यन्ति इति सूचना नास्ति । वयं भवन्तं वदामः यत् पूर्वं उपयोक्तारः कस्मिन् अपि गपशपस्य एकस्मिन् समये ३० माध्यमसञ्चिकाः यावत् साझां कर्तुं शक्नुवन्ति स्म ।
एकत्रैव १०० मीडियासञ्चिकाः प्रेषयितुं शक्नोति
दस्तावेजान् साझां कुर्वन् उपयोक्तारः इदानीं अन्येषां माध्यमसञ्चिकानां इव तेषां वर्णनार्थं शीर्षकं लिखितुं शक्नुवन्ति । एतेन सह एण्ड्रॉयड् उपयोक्तारः इदानीं स्वसमूहस्य कृते दीर्घतरं विषयं वर्णनं च चिन्वितुं शक्नुवन्ति । यथा पूर्वं उक्तं, अधुना उपयोक्तारः एकस्मिन् गपशपेन १०० यावत् चित्राणि, भिडियो च साझां कर्तुं शक्नुवन्ति । कम्पनी मन्यते यत् इदानीं उपयोक्तारः स्वमित्रैः परिवारैः सह सम्पूर्णानि एल्बमानि साझां कर्तुं शक्नुवन्ति, येन एप् तेषां कृते अधिकं सुलभं भविष्यति।