
एते देशाः स्वस्य तैल गैस आधारित अर्थव्यवस्थायाः विविधतां कर्तुं उत्सुकाः, मिस्र देशस्य आर्थिक दुष्टायाः लाभं गृहीत्वा तस्य सम्पत्तिं, भूमिं च क्रीणन्ति |.
अन्तर्राष्ट्रीयमुद्राकोषात् (IMF) ३ अरब डॉलरस्य बेलआउट् ऋणं प्राप्य अपि आफ्रिकादेशस्य मुस्लिमराष्ट्रं मिस्रदेशः डॉलरस्य अभावेन सह जूझति। विदेशीयविनिमयभण्डारस्य एतस्य अभावस्य निवारणाय इजिप्टदेशः खाड़ीदेशानां समृद्धमुस्लिमदेशेभ्यः स्वस्य सर्वकारीयसम्पत्त्याः विक्रयं कुर्वन् अस्ति ।
विशेषज्ञानाम् मते अस्मिन् सौदात् पक्षद्वयस्य लाभः भवितुं शक्यते। कैरो आशास्ति यत् सर्वकारीयसम्पत्त्याः विक्रयात् आवश्यकं नगदं प्राप्स्यति, यत् IMF सङ्घस्य चेतावनीयाः उपशमनार्थं महत्त्वपूर्णं भविष्यति। IMF इत्यनेन कैरो इत्यनेन आगामिषु चतुर्षु वर्षेषु प्रायः १७ अरब डॉलरस्य वित्तपोषणस्य अन्तरं स्थापयितुं कथितम्।
अपरपक्षे खाड़ीदेशानां कुवैत-कतार सऊदी अरब संयुक्त अरब अमीरात्देशानां मुस्लिम देशाः मिस्र-देशस्य सम्पत्तिं क्रेतुं रुचिं लभन्ते । सन्ति।
लण्डन्नगरस्य कैपिटल इकोनॉमिक्स इत्यस्य उदयमानबाजार-अर्थशास्त्रज्ञः जेम्स् स्वान्स्टन् इत्ययं कथयति यत् – “इजिप्ट्-देशे खाड़ी देशानां निवेशेन इजिप्ट्देशस्य तत्कालं वित्तीय चिन्ताः न्यूनीकर्तुं साहाय्यं कृतम् आसीत्, गतवर्षे IMF संस्थायाः अन्यस्य ३ अरब-डॉलर्-ऋणस्य पूर्वं” इति अस्मिन् समये पुनः एते खाड़ीदेशाः मिस्रदेशस्य सम्पत्तिं क्रीत्वा द्विपक्षीयलाभानां दिशि एकं पदं गृह्णन्ति।
एकवर्षात् न्यूनेन समये इजिप्ट्-देशस्य मुद्रा मिस्र-पाउण्ड्-मूल्यं प्रायः ५० प्रतिशतं न्यूनीकृत्य आयात-आश्रिते देशे जनवरी-मासे महङ्गानि २६.५ प्रतिशतं यावत् अभवन् खाड़ीदेशस्य बहवः मुस्लिमदेशाः मिस्रदेशस्य पतन्त्याः मुद्रायाः लाभं ग्रहीतुं प्रयतन्ते ।