
नेस्ले इण्डिया शेयर मूल्यम् अद्य इन्ट्राडे इत्यस्मिन् नेस्ले इत्यस्य शेयर् ४ प्रतिशतं यावत् न्यूनीभूतः। अद्य १९५७५ तमे वर्षे अयं स्टॉकः उद्घाटितः अस्ति तथा च १८८२२ इति दिवसस्य न्यूनतमं स्पर्शं कृत्वा १९००० तः उपरि अस्ति ।
देशस्य प्रमुखा एफएमजीसी कम्पनी नेस्ले इण्डिया शेयर प्राइस इत्यस्य अद्यतनस्य प्रारम्भिकव्यापारे ४ प्रतिशतं यावत् न्यूनता अभवत्। कम्पनीयाः स्टॉकस्य पतनस्य कारणं डिसेम्बरमासस्य त्रैमासिकस्य परिणामेषु मार्केट्-अपेक्षाभ्यः न्यूनं तस्य दुर्बल-प्रदर्शनस्य कारणं भवति ।
अपराह्णे १:०० वादनपर्यन्तं वार्तालापं कुर्वन् कम्पनीयाः स्टॉक् इत्यस्मिन् किञ्चित् पुनर्प्राप्तिः दृष्टा तथा च सम्प्रति ३.११ प्रतिशतं न्यूनतां १९,०१८ इति मूल्ये व्यापारं कुर्वन् अस्ति। अद्य १९,५७५ रुप्यकेषु अस्य स्टोक् उद्घाटितः, दिवसस्य न्यूनतमं मूल्यं १८,८२२ रुप्यकाणि च आसीत् । वर्तमानशेयरमूल्यानुसारं कम्पनीयाः मार्केटकैप् प्रायः १.८३ लक्षकोटिरूप्यकाणि सन्ति ।
nestle इत्यस्य दिसम्बरमासस्य त्रैमासिकस्य परिणामाः
नेस्ले इण्डिया गुरुवासरे तृतीयत्रिमासिकपरिणामान् प्रस्तुतवान्, यस्मिन् कम्पनीयाः लाभः वर्षे वर्षे ६६ प्रतिशतं वर्धितः ६२८ कोटिरूप्यकाणि यावत् अभवत्। गतवर्षे अस्मिन् एव त्रैमासिके ३७९ कोटिरूप्यकाणां लाभः अस्य बैंकस्य प्राप्तः आसीत् ।
कम्पनीयाः शुद्धविक्रयः दिसम्बरमासस्य त्रैमासिके १४ प्रतिशतं वर्धमानः ४२३३ कोटिरूप्यकाणि अभवत्, यदा गतवर्षस्य तस्मिन् एव त्रैमासिके ३७१५ कोटिरूप्यकाणि अभवत् तस्मिन् एव काले परिचालनात् आयः अपि १४ प्रतिशतं वर्धितः ४२५७ कोटिरूप्यकाणि यावत् अभवत् ।
लाभांश घोषित
नेस्ले इण्डिया इत्यस्य ईबीआईटीडीए तृतीयत्रिमासे १४ प्रतिशतं वर्धमानः ९७३ कोटिरूप्यकाणि अभवत्, यत् २०२१-२२ वित्तवर्षे अस्मिन् एव काले ८५१ कोटिरूप्यकाणि आसीत् । कम्पनी प्रतिशेयरं ७५ रुप्यकाणां लाभांशं घोषितवती अस्ति।