
उच्यते यत् यदि कुटुम्बस्य कश्चन वरिष्ठः दोषं कृतवान् तर्हि अन्ये जनाः तस्मात् पाठं गृह्णीयुः। परन्तु पाकिस्तानस्य सन्दर्भे एतत् न भवति इति दृश्यते । अत्र शाहबाजः नवाजस्य त्रुटितः पाठं न ज्ञातवान् ।
उच्यते यत् यदि कुटुम्बस्य कश्चन वरिष्ठः दोषं कृतवान् तर्हि अन्ये जनाः तस्मात् पाठं गृह्णीयुः। परन्तु पाकिस्तानस्य सन्दर्भे एतत् न भवति इति दृश्यते । अत्र अग्रजस्य नवाजशरीफस्य त्रुटितः पाठं न ज्ञात्वा शाहबाजशरीफः तुर्कीदेशं प्राप्तवान्। अस्मिन् मासे प्रारम्भे तुर्कीदेशेन शाहबाजस्य आतिथ्यं कर्तुं न अस्वीकृतम् इति अपि रोचकम्। तदपि सः गुरुवासरे तुर्कीदेशं प्रति प्रस्थितवान्। इदानीं एतत् अपि ज्ञातुं रोचकं स्यात् यत् नवाजशरीफः का त्रुटिं कृतवान्, एषा घटना कदा अभवत्?
१९९९ तमे वर्षस्य घटना
एषा घटना १९९९ तमे वर्षे अस्ति । Aamir Khakwani इत्यनेन। नवाजशरीफस्य पाकिस्तानस्य प्रधानमन्त्रीरूपेण द्वितीयं कार्यकालम् आसीत् । अस्मिन् वर्षे अगस्तमासस्य १७ दिनाङ्के तुर्कीदेशे भयङ्करः भूकम्पः अभवत् । अस्मिन् अङ्कारा, इस्तान्बुल इत्यादीनि नगराणि दुर्घटितानि आसन् । तस्मिन् भूकम्पे १८ सहस्राधिकाः जनाः मृताः, ५० सहस्राधिकाः जनाः च घातिताः । भूकम्पस्य त्रयः दिवसाः अनन्तरं पाकिस्तानस्य विदेशमन्त्री तुर्की अधिकारिभिः सह सम्पर्कं कृत्वा पीएम शरीफस्य अङ्कारा भ्रमणस्य इच्छां प्रकटितवान् । तदनन्तरं तुर्कीदेशात् उत्तरम् आगतं यत् तत्रत्यं नेतृत्वं सम्प्रति उद्धारकार्यं कुर्वन् अस्ति, अतः आतिथ्यं कर्तुं समयः नास्ति इति। एतत् पश्चात् प्रधानमन्त्री नवाजशरीफ इत्यस्मै अपि प्रसारितम् ।
कबाबः इस्तान्बुलनगरे भोजनं कर्तुम् इच्छति स्म
शरीफः पञ्चदिनानि यावत् भ्रमणं स्थगयितुं सहमतः अभवत् । तदनन्तरं सः तुर्कीदेशस्य भ्रमणार्थं इस्तान्बुलनगरं प्राप्तवान् । तदनन्तरं सः भूकम्पस्थलं प्राप्य तुर्की नेतृत्वेन सहानुभूतिम् अपि प्रकटितवान् । एतस्मिन्नन्तरे नवाजशरीफस्य कबाबप्रेम जागृता। वस्तुतः इस्तान्बुलनगरस्य एकस्य विशेषस्य होटेलस्य कबाबः नवाजशरीफस्य रोचते स्म । यदा यदा अत्र गच्छति स्म तदा तदा कबाबं खादति स्म । अस्मिन् समये अपि तस्य मनः कबाबभक्षणाय उत्सुकः आसीत्। परन्तु पाकिस्तान अधिकारिणः तस्य तत् कर्तुं निवारितवन्तः । यदि प्रधानमन्त्री होटेले कबाबं खादितुम् गच्छति तर्हि सुरक्षाबलाः अपि तस्य सह गमिष्यन्ति इति अधिकारिणः अवदन्। एतादृशे परिस्थितौ तुर्की-नेतृत्वेन तत् सर्वथा न रोचते। सः चिन्तयिष्यति यत् पाकिस्तानस्य प्रधानमन्त्री अस्माकं दुःखं भागं ग्रहीतुं आगतः अथवा कबाबं खादितुम् आगतः? तदनन्तरं शरीफः स्वनिर्णयं परिवर्तयति स्म ।