
म्यूनिखसुरक्षासम्मेलने जार्ज सोरोस् इत्यस्य पक्षतः स्वस्य भाषणस्य प्रतिकारं केन्द्रीयमहिलाबालविकासमन्त्री स्मृतिईरानी इत्यनेन कृतम्। शुक्रवासरे अरबपतिनिवेशकस्य आलोचनां कुर्वन् स्मृति इरानी अवदत् यत् यः पुरुषः इङ्ग्लैण्ड्बैङ्कं भङ्गं कृतवान् सः आर्थिकयुद्ध-अपराधी इति घोषितः अस्ति। अधुना भारतीयप्रजातन्त्रस्य भङ्गस्य इच्छा प्रकटिता अस्ति।
शुक्रवासरे भाजपा-दिल्ली-मुख्यालये पत्रकारसम्मेलनं सम्बोधयन् केन्द्रमन्त्री अवदत् यत्, “जॉर्ज सोरोस् अनेकेषां देशानाम् विरुद्धं दावं करोति, अधुना भारतस्य लोकतान्त्रिकप्रक्रियासु सः इदानीं स्वस्य दुष्टाभिप्रायं प्रकटितवान्” इति। सः अवदत् यत् सोरोस् स्वस्य कुत्सितयोजनानि सफलानि कर्तुं तस्य आवश्यकतानुसारं सर्वकारं इच्छति ।
स्मृति इराणी उक्तवती – भारते लोकतन्त्रं स्थापितं भवति
सम्मेलनस्य समये मन्त्री अवदत् यत् जार्जस्य वक्तव्येभ्यः स्पष्टं भवति यत् सः पीएम मोदी इत्यादीनां नेतारणाम् लक्ष्यं कर्तुं एक अरब डॉलरात् अधिकं धनं प्रदातुं घोषितवान्। ये सोरोस्-समर्थनं कुर्वन्ति तेषां ज्ञातव्यं यत् भारते लोकतन्त्रं प्रचलति ।
स्मृति इराणी इत्यनेन उक्तं यत् अद्य एकः नागरिकः इति नाम्ना अहं देशस्य जनान् आह्वयितुम् इच्छामि यत् यस्याः केन्द्रे एकः विदेशीयः शक्तिः जार्ज सोरोस् नामकः व्यक्तिः अस्ति… ते भारतस्य लोकतान्त्रिकसंरचनायाः क्षतिं करिष्यन्ति इति घोषितवन्तः। सः प्रधानमन्त्री मोदीं स्वस्य आक्रमणस्य मुख्यं बिन्दुं करिष्यामि इति घोषितवान्।
केन्द्रीयमन्त्री उक्तवान् यत् जार्जः स्वस्य विदेशशक्त्या भारते एतादृशी व्यवस्था निर्मास्यति इति घोषितवान् यत् भारतस्य न तु तस्य हितस्य रक्षणं करिष्यति। मोदीं भारते प्रणामं कृत्वा भारतस्य लोकतान्त्रिकरूपेण निर्वाचितं सर्वकारं ध्वस्तं करिष्यति इति जार्ज सोरोस् इत्यस्य घोषणायाः समुचितं उत्तरं प्रत्येकं भारतीयं दातव्यम्।
म्यूनिख-सुरक्षासम्मेलने जार्ज सोरोस् किं अवदत् ?
गुरुवासरे म्यूनिखसुरक्षासम्मेलने सोरोस् प्रधानमन्त्री नरेन्द्रमोदीं लक्ष्यं कृतवान्। सः उक्तवान् आसीत् यत् पीएम मोदी अस्मिन् विषये शान्तः अस्ति, परन्तु विदेशीयनिवेशकानां, संसदे च प्रश्नानाम् उत्तरं दातव्यं भविष्यति। सः उक्तवान् आसीत् यत् पीएम मोदी इत्यस्य मौनेन भारतस्य संघीयसर्वकारे तस्य पकडः महत्त्वपूर्णतया दुर्बलः भविष्यति, अत्यन्तं आवश्यकं संस्थागतसुधारं कर्तुं द्वारं च उद्घाट्यते। भारते लोकतान्त्रिकपरिवर्तनं भविष्यति इति आशासे इति सः उक्तवान् आसीत् ।
अमेरिकनः नागरिकः जार्ज सोरोस् कः अस्ति ?
अमेरिकन अरबपतिः जार्ज सोरोस् १९३० तमे वर्षे अगस्तमासस्य १२ दिनाङ्के हङ्गरीदेशस्य राजधानी बुडापेस्ट्-नगरे जन्म प्राप्नोत् । जार्ज सोरोस् स्वस्य कम्पनी सोरोस् फण्ड् मैनेजमेण्ट् तथा ओपन सोसाइटी यूनिवर्सिटी नेटवर्क् (OSUN) इत्येतयोः प्रमुखः अस्ति । भवद्भ्यः वदामः यत् OSUN इति एतादृशः मञ्चः यत्र विश्वस्य सर्वेभ्यः विश्वविद्यालयेभ्यः जनाः शोधं कुर्वन्ति।
जार्ज सोरोस् भारते नागरिकतासंशोधनकानूनस्य, कश्मीरतः अनुच्छेदस्य ३७० निष्कासनस्य च कृते प्रधानमन्त्री मोदी इत्यस्य लक्ष्यं अपि कृतवान् ।