
पाकिस्तानदेशः आर्थिकसंकटस्य सामनां कुर्वन् अस्ति, सः IMF इत्यस्मात् ऋणं ग्रहीतुं जानुभ्यां गतः। एतदेव न, तदन्तरे राजनैतिक उत्थानम् अपि भवितुम् अर्हति । मुख्यविपक्षनेता इमरानखानः गृहीतुं शक्यते।
पाकिस्तानदेशः आर्थिकसंकटस्य सामनां कुर्वन् अस्ति, सः IMF इत्यस्मात् ऋणं ग्रहीतुं जानुभ्यां गतः। एतदेव न, तदन्तरे राजनैतिक-उत्थानम् अपि भवितुम् अर्हति । देशस्य मुख्यविपक्षनेता इमरानखानः गृहीतुं शक्यते। निर्वाचनआयोगस्य कार्यालयस्य बहिः विरोधं कर्तुं न्यायालयेन तस्य पूर्वानुमानीयं जमानतं रद्दं कृतम् अस्ति। एतादृशे सति इदानीं तस्य पुरतः गृहीतस्य संकटः भ्रमति । सम्भवतः एतदेव कारणं यत् तस्य सहस्राणि समर्थकाः लाहौर ज़मान उद्याने तस्य गृहस्य बहिः स्थिताः सन्ति । इमरानखानस्य समर्थकाः तस्य गृहस्य बहिः समागन्तुं आरब्धवन्तः, सर्वकारस्य विरुद्धं नाराणि च उत्थापितवन्तः।
दिनद्वयपूर्वं आतङ्कवादविरोधी न्यायालयेन इमरानखानस्य अन्तरिमजमानतविस्तारस्य आग्रहः अङ्गीकृतः। वस्तुतः इमरानखानस्य तोशाखानाप्रकरणे सांसदपदात् अयोग्यतां प्राप्तस्य अनन्तरं निर्वाचनआयोगकार्यालयस्य बहिः प्रदर्शनं कृतवन्तः। तदनन्तरं गुरुवासरे उच्चन्यायालयेन इमरानखानस्य अन्तरिमजमानतविस्तारस्य आवेदनं अङ्गीकृतम्। उच्चन्यायालयस्य निर्णयानन्तरं तस्य गृहस्य बहिः पीटीआई कर्मचारिणः समागन्तुं आरब्धवन्तः । गृहेभ्यः बहिः अपि बहुसंख्याकाः महिलाः बालकाः च जमेन भवन्ति । इमरानखानं पुलिसैः गृहीतुं शक्यते इति कथ्यते, एते जनाः तं निवारयितुं दृढनिश्चयाः सन्ति।
वीथिं गतानां जनानां कृते राष्ट्रव्यापी चेतावनी
लाहौरतः इस्लामाबादं प्रति स्वतन्त्रतायात्राम् आदाय इमरानखानस्य उपरि घातकः आक्रमणः अभवत् । अस्मिन् घातितः सन् सः लाहौर ज़मान पार्क्इत्यत्र स्थिते गृहे निवसति । ततः परं तस्य गृहस्य बहिः बहुसंख्याकाः समर्थकाः समागच्छन्ति एव । शेहबाजशरीफसर्वकारस्य, तस्य गृहस्य बहिः पुलिसस्य च विरुद्धं प्रायः कार्यकर्तारः नारान् उत्थापयन्ति । पीटीआई नेता मुशर्रत जमशेद चीमा अपि इमरानखानस्य गिरफ्तारीविषये आशङ्कां प्रकटितवान् अस्ति। सः अवदत् यत् यदि इमरानखानस्य ग्रहणस्य प्रयासः क्रियते तर्हि सम्पूर्णः देशः वीथिषु दृश्यते।
इमरानस्य गृहस्य बहिः यष्टिभिः सह स्थिताः महिलाः
इमरानखानस्य गृहस्य बहिः अपि बहुसंख्याकाः महिलाः समागताः इति सः अवदत्। इमरानस्य गृहस्य बहिः समागताः महिलाः अपि स्वसुरक्षायै यष्टयः, स्तम्भाः च स्वैः सह नीतवन्तः इति सः अवदत्। एताः महिलाः अपराधिनः न सन्ति किन्तु आदरणीयकुटुम्बात् आगताः सन्ति। इमरानखानस्य ग्रहणं सुकरं न भविष्यति इति सः अवदत्। यदि एतत् सर्वकारः एतत् करोति तर्हि देशे सर्वत्र जेलभारो अभियानं चाल्यते।