
सांसदविधानसभानिर्वाचनम् : २०१४ तमस्य वर्षस्य जूनमासे पीईबी काण्डस्य मध्ये संघस्य मुख्यालयात् चौहान प्रति दूरभाषः प्राप्तः इति समाचाराः प्राप्ताः तस्मिन् काले भागवतस्य भाजपानेतुः च मध्ये प्रायः ३० मिनिट् यावत् वार्तालापः अभवत् ।
मध्यप्रदेशस्य मुख्यमन्त्री शिवराजसिंहचौहान राष्ट्रीयस्वयं सेवकसंघस्य प्रमुखः मोहनभागवतः पुनः एकवारं मिलितवन्तौ। यद्यपि भाजपायाः मार्गदर्शकः इति उच्यमानेन संघस्य प्रमुखेन सह सी.एम.चौहानस्य मिलनं नूतनं आश्चर्यं च न भवति, परन्तु तस्य स्वकीयः राजनैतिकः अर्थः अपि निष्कासितः भवति। सभायाः विषये बहु वार्ता नास्ति। इदानीं एषा सभा तादृशे समये अभवत् यदा राज्ये विधानसभानिर्वाचनं कर्तव्यं भवति, मन्त्रिमण्डलविस्तारसम्बद्धाः अपि चर्चाः वर्धन्ते।
मध्यप्रदेशे मन्त्रिमण्डलविस्तारः वर्षद्वयं यावत् अटत्। अधुना सम्भावनाः प्रकटिताः सन्ति यत् राज्यस्य द्वौ नेतारौ प्रधानमन्त्री नरेन्द्रमोदी दले समाविष्टौ भवितुम् अर्हति। राज्यमन्त्रिमण्डले मन्त्रिणां संख्या ३० अस्ति, चत्वारः अधिकाः प्रवेशं कर्तुं शक्नुवन्ति। परन्तु राज्ये एते परिवर्तनानि असम्भवाः न सन्ति, परन्तु तेषां कृते अतीव विलम्बः जातः इति विशेषज्ञाः मन्यन्ते ।
यदा शिवराजसिंहचौहानस्य दिल्लीं आहूय चर्चाः आसन्
२०१४ तमस्य वर्षस्य अगस्तमासस्य विषये अस्ति । सीएम चौहानः सांसदस्य धारमण्डलस्य मोहनखेडायां संघप्रमुखं भागवतं मिलितवान् आसीत्। व्यापं घोटालस्य मध्ये अभवत् एषा सभा अतीव महत्त्वपूर्णा इति मन्यते स्म, यतः तस्मिन् काले सी.एम.चौहानस्य परिवारस्य, संघस्य केषाञ्चन पदाधिकारिणां च विरुद्धं आरोपाः क्रियन्ते स्म परन्तु भाजपानेता सर्वान् आरोपान् अङ्गीकृतवान्।
ततः उक्तं यत् यदि चौहानः अस्मात् विवादात् बहिः न आगच्छति तर्हि भाजपा संघयोः मध्ये तं देेेेहली आहूतुं सहमतिः अभवत् । २०२२ तमे वर्षे भाजपायाः केन्द्रीयसंसदीयमण्डलात् चौहानस्य निर्गमनम् अपि महत् संकेतं मन्यते स्म । तस्मिन् एव काले राज्यस्य वरिष्ठनेता सत्यनारायणजातीयायाः समावेशः अभवत् ।
पीईबी काण्डस्य विषये चर्चा
२०१४ तमस्य वर्षस्य जूनमासे पीईबी काण्डस्य मध्ये संघस्य मुख्यालयात् चौहान प्रति एकः आह्वानः आगतः इति सूचनाः आसन् । तस्मिन् काले भागवतस्य भाजपानेतुः च मध्ये प्रायः ३० मिनिट् यावत् वार्तालापः अभवत् । तदा घोटाले आगतानां संघस्य वरिष्ठाधिकारिणां नाम विषये सः अप्रसन्नतां प्रकटितवान् इति कथ्यते। पश्चात् एतत् अपि उक्तं यत् भागवतेन दूरभाषेण वार्तालापं कृत्वा अपि सूचनासङ्ग्रहार्थं संघस्य अधिकारिणः मदनदासदेवी, सुरेशसोनी च भोपालं प्रेषितौ।
२०१४ तमस्य वर्षस्य निर्वाचने मोदी-विजयस्य अनन्तरम् अपि संघस्य हेमन्त मुक्तिबोधः भागवतस्य सम्मुखे घोटालस्य विषयं उत्थापितवान् । तदा संघप्रमुखेन चौहानः राज्यस्तरस्य भ्रष्टाचारविरुद्धं कार्यवाही कर्तुं आदेशः दत्तः इति विश्वासः अस्ति । विशेषः अस्ति यत् किञ्चित्कालानन्तरं चौहानस्य समीपस्थः इति मन्यमानः लक्ष्मीकान्तशर्मा गृहीतः ।
भाजपा अन्तः उष्णता आसीत्
उमा भारती, प्रभात झा, बाबूलाल गौर इत्यादयः बहवः नेतारः तस्मिन् समये चौहानतः उद्धृताः इति कथ्यते । एकतः भारती इत्यस्याः अप्रसन्नतायाः कारणं उत्तरप्रदेशं प्रति प्रेषणं, झाः द्वितीयवारं राज्याध्यक्षः न भवितुम् अशक्नोत्, २००५ तमे वर्षे गौरः सी.एम. कथ्यते यत् अस्मिन् समये गृहमन्त्री नरोत्तममिश्रः, कैलाशविजयवर्गीयः, वी.डी.शर्मा इत्यादयः नेतारः अपि चौहानस्य चुनौतीं दातुं शक्नुवन्ति।
आडवाणी के कोण
२०१४ तमस्य वर्षस्य मार्चमासस्य कालखण्डे भाजप्यां अपि तनावः आसीत् यत् दिग्गजः एलके आडवाणी कुत्र निर्वाचनं करिष्यति इति । आडवाणी तत्कालीनभाजपा अध्यक्षं राजनाथसिंहं न्यवेदयत् यत् भोपालस्य दलकार्यकर्तृभिः सः भोपालतः निर्वाचनं गृह्णीयात् इति आग्रहं कृतवन्तः। सः दलस्य केन्द्रीयनिर्वाचनसमित्याः गान्धीनगरसीटात् प्रतिस्पर्धां कर्तुं निर्णयं अङ्गीकृतवान् । परन्तु संघप्रमुखस्य भागवतस्य हस्तक्षेपानन्तरं विषयस्य समाधानं जातम् इति कथ्यते ।
वस्तुतः आडवाणी इत्यस्य गान्धीनगरात् बहिः गमनेन मोदी इत्यस्य कृते समस्याः सृज्यन्ते इति विश्वासः आसीत् । तस्य समीक्षकाः राजनैतिकप्रतिद्वन्द्विनः च प्रश्नं कर्तुं शक्नुवन्ति यत् वरिष्ठनेतारः गुजरातदेशं त्यक्तुं किमर्थं बाध्यन्ते। अपरपक्षे आडवाणी इत्यनेन चौहानस्य मोदी इत्यनेन सह पुनः पुनः समीकरणं कृत्वा राजनैतिकसमीकरणम् अधिकं जटिलं कर्तुं शक्यते स्म । विशेषं तु एतत् यत् मोदी एव आडवाणीं १९९१ तमे वर्षे शङ्करसिंहवाघेलां गान्धीनगरसीटात् दूरीकर्तुं प्रत्ययितवान्।
अस्य विषये मोदी भागवतेन दिल्लीनगरे मिलितवती। यहां वरिष्ठ नेता सुषमा स्वराज, अरुण जेटली, वेंकैया नायडु, संघ के सुरेश भैय्याजी आडवाणी से मिलकर। भागवतस्य अनुनयेन एव आडवाणी गान्धीनगरात् युद्धं कर्तुं सहमतः इति कथ्यते ।
म.प्र.मध्ये पोस्टराणि
२०१४ तमस्य वर्षस्य मेमासे तत्कालीनगृहमन्त्री राजनाथसिंहं गौरेण सूचितं यत् चौहानस्य निकटसहायकः आलोकशर्मा लोकसभानिर्वाचनाय आडवाणीयाः स्वागतार्थं भोपाले पोस्टराणि स्थापितवान् इति। विशेषं तु एतत् यत् मोदी, संघः च अस्य विचारस्य विरुद्धौ आस्ताम्।