
दक्षिण आफ्रिकादेशस्य द्वादश चीताः नामिबियादेशात् भारतं आनयन्तः मध्यप्रदेशस्य कुनोराष्ट्रियनिकुञ्जे मुक्ताः सन्तः ग्वालियर आनीताः। एते चीताः कुनो राष्ट्रियनिकुञ्जे १० दिवसस्य क्वारेन्टाइनस्य अनन्तरं मुक्ताः भविष्यन्ति। दक्षिण आफ्रिकादेशस्य १२ चीताः वहन् IAF C-17 अद्य प्रातः ग्वालियरनगरे अवतरत्। सूचनानुसारं ग्वालियरतः सर्वे १२ चीताः एम-१७ हेलिकॉप्टरेण कुनो राष्ट्रियनिकुञ्जं प्रति नेष्यन्ति।
दक्षिण आफ्रिकादेशात् आनीतानां १२ चीतानां मध्ये ५ मादाः
मध्यप्रदेशस्य मुख्यमन्त्री शिवराजसिंहचौहानः पर्यावरणमन्त्री भूपेन्द्रयादवः च एतान् चीतान् क्वारेन्टाइन-वेष्टनेषु मुक्तं करिष्यन्ति। एतेषु १२ चीतासु ५ महिलाः इति कथयन्तु । दक्षिण आफ्रिकादेशस्य वनविभागेन ट्वीट् कृत्वा दर्शितं यत् एतान् चीतान् कुनोराष्ट्रियनिकुञ्जं प्रेषयितुं पूर्वं कथं द्रुतं कृत्वा विशेषपेटिकासु स्थानान्तरितम्।
शुक्रवासरे सायं दक्षिण आफ्रिकादेशात् चीताः प्रेषिताः
भारतीयवायुसेनायाः गैलेक्सी ग्लोबमास्टर सी १७ इत्यस्मिन् १२ चीताः भारिताः आसन् । सः ड्रिप् मार्गेण जलयुक्तः अभवत् ततः तस्य कालर फिटिंग् अपि परीक्षितम्। केन्द्रीयपर्यावरणमन्त्री भूपेन्द्रयादवः अवदत् यत् शुक्रवासरे सायं गौटेङ्गकोर् टम्बो अन्तर्राष्ट्रीयविमानस्थानकात् चीताः ग्वालियरं प्रति उड्डीयन्ते।
कुनो २० फरवरी दिनाङ्के परामर्शकार्यशालायाः आयोजनम्
अन्तर्राष्ट्रीयचीताविशेषज्ञाः, वैज्ञानिकाः, पशुचिकित्सकाः, वनाधिकारिणः च सह २० फरवरी दिनाङ्के कुनोराष्ट्रियनिकुञ्जे परामर्शकार्यशाला आयोजिता भविष्यति इति कथ्यते। भवद्भ्यः वदामः यत् केन्द्रसर्वकारस्य महत्त्वाकांक्षिणः चीतापुनर्प्रवर्तनकार्यक्रमस्य अन्तर्गतं प्रधानमन्त्रिणा नरेन्द्रमोदी गतवर्षस्य १७ सितम्बरदिनाङ्के स्वस्य ७२ तमे जन्मदिने नामिबियादेशात् कुनोपर्यन्तं पञ्चमहिलासहिताः अष्टचीताः मुक्ताः।
‘भारते आफ्रिका-चीता-परिचय-परियोजना’ २००९ तमे वर्षे परिकल्पिता, परन्तु दशकाधिकं यावत् सा मूर्तरूपं प्राप्तुं असफलतां प्राप्तवती । २०२१ तमस्य वर्षस्य नवम्बरमासपर्यन्तं कुनोनगरं चीताम् आनयितुं योजनायां कोरोना रोगेण विघ्नं जातम् ।
किं त्वं जानासि ?
भारतात् विलुप्तः जातः विश्वस्य द्रुततरः धावकः पशुः चीता अस्ति । अधिकांशः विशेषज्ञः अस्य कारणं व्यापकमृगयायाः, आवासस्य हानिः च इति वदन्ति । अन्तिमत्रिषु चीताः १९४७ तमे वर्षे छत्तीसगढस्य कोरियामण्डले मृगया कृता ।
चीता विश्वस्य अत्यन्तं ज्ञातुं शक्येषु बिडालजातेषु अन्यतमः अस्ति, यः विशेषतया वेगेन प्रसिद्धः अस्ति । चीता-स्प्रिन्ट्-क्रीडायाः मापनं अधिकतमं ११४ किलोमीटर् (७१ मील्) प्रतिघण्टां कृतम् अस्ति, ते नियमितरूपेण ८० तः १०० किलोमीटर् प्रतिघण्टां यावत् वेगेन धावन्ति
किमर्थं चीता द्रुततमः धावकः अस्ति
चीतस्य भौतिकसंरचना तस्य वेगं ददाति । चीतस्य शरीरे अधिकं लचीलता भवति, यदा चीता उच्चवेगेन धावति तदा एषा लचीलता तस्य संतुलनं ददाति। चीतस्य पादाः अन्यपशूनां अपेक्षया दीर्घाः भवन्ति । मेरुदण्डस्य दीर्घीकरणस्य सङ्गमेन अधिकवेगेषु पाददीर्घता वर्धते । प्रत्याहार्य हुकानाम् अतिरिक्तं पादस्थापनार्थं कुशनयुक्ताः पङ्गवः, संतुलनार्थं दीर्घपुच्छः च अस्ति ।
चीता, तेन्दू, जगुआर इत्येतयोः मध्ये अन्तरं ज्ञातव्यम्
चीता – नेत्रयोः अधः कृष्णानि चिह्नानि। लघु गोलशिरः । नखाः आंशिकरूपेण जालयुक्ताः भवन्ति । तेषां शरीरे ठोसकृष्णबिन्दवः भवन्ति ।
तेन्दुः – चीतापेक्षया अस्य आकारः लघुः भवति । तेषां शरीरे लघुसघनसङ्घनगुलाबाः सन्ति ।
जगुआर- तेषां पुच्छं चिता-चीताभ्यां लघुतरं भवति । तेषां शिरः विशालं गोलं च भवति ।