
युद्धसमर्थकः रूसीटीवीप्रस्तोता एण्टोन् क्रासोव्स्की युक्रेनदेशस्य बालकानां डुबने मृत्योः न्याय्यतां दत्तवान् इति दोषी इति निर्णीतः। तदनन्तरं युक्रेनदेशस्य न्यायालयेन ५ वर्षाणां कारावासस्य दण्डः दत्तः ।
युद्धसमर्थकः रूसीटीवीप्रस्तोता एण्टोन् क्रासोव्स्की युक्रेन बालकानां डुबने मृत्योः न्याय्यतां दत्तवान् इति दोषी इति निर्णीतः। तदनन्तरं युक्रेनदेशस्य न्यायालयेन ५ वर्षाणां कारावासस्य दण्डः दत्तः ।
युक्रेनस्य एसबीयू सुरक्षासेवायाः अधिकारिणः अवदन् यत् क्रासोव्स्की नरसंहारस्य प्रेरणा, युक्रेनस्य संवैधानिकव्यवस्थायाः पतनस्य वकालतम् इति द्वयोः आरोपयोः दोषी इति निर्णीतः, तदनन्तरं तस्य दण्डः दत्तः।
अक्टोबर् मासे क्रासोव्स्की इत्यनेन राज्यनियन्त्रितप्रसारकं आरटी इत्यस्मै उक्तं यत् ये युक्रेनदेशस्य बालकाः रूसीजनाः सोवियतसङ्घस्य अधीनं कब्जाधारिणः इति पश्यन्ति स्म, तेषां सीधा प्रबलधारायुक्ते नदीयां क्षिप्तव्यम् आसीत्
यूरोपीयसङ्घेन अनुमोदितः क्रासोव्स्की पश्चात् क्षमायाचनां कृतवान् परन्तु तस्य टिप्पण्याः कारणात् सः निलम्बितः अभवत् ।
एसबीयू इत्यनेन एकस्मिन् वक्तव्ये घोषितं यत् सः रूसीसङ्घस्य पूर्णपरिमाणस्य आक्रमणस्य सार्वजनिकरूपेण समर्थनं करोति, जातिवादिनः कृते अपराधान् अनुमोदयति, युक्रेनदेशस्य जनानां नरसंहारस्य आह्वानं च करोति।
सः अवदत् यत् सः अपराधी सम्प्रति न्यायस्य आडम्बरेण विदेशेषु निगूढः अस्ति। एसबीयू-कर्मचारिणः तस्य स्थलस्य विषये जानन्ति, अपराधिनं न्यायालये आनेतुं च विविधानि उपायानि कुर्वन्ति। न्यायालयः कुत्र अस्ति, कदा दण्डं दत्तवान् इति एसबीयू न अवदत्।