
‘द कश्मीर फाइल्स्’ गतवर्षे एव प्रदर्शितम् इति सूचयामः। निर्देशकस्य विवेक अग्निहोत्री इत्यस्य चलच्चित्रस्य प्रदर्शनात् आरभ्य विवादेषु मग्नम् अस्ति । १९९० तमे दशके काश्मीरीहिन्दुनां काश्मीरतः पलायनस्य आधारेण निर्मितम् अस्ति ।
(Anupam Kher On Prakash Raj)निर्देशक विवेक अग्निहोत्री इत्यस्य ‘द कश्मीर फाइल्स’ इति चलच्चित्रस्य विषये विवादः निरन्तरं वर्तते। एकः वा अन्यः तारकः विवेकस्य अस्मिन् चलच्चित्रे टिप्पणीं कुर्वन् दृश्यते। अद्यैव दक्षिणस्य अभिनेता प्रकाशराजः ‘द कश्मीर फाइल्स्’ इति ‘प्रचार-चलच्चित्रम्’ इति उक्त्वा ‘बकवास’ इति उक्तवान् । तदनन्तरं विवेक अग्निहोत्री तस्मै योग्यं प्रतिवचनं दत्तवान्। तस्मिन् एव काले अधुना बालिवुड्-अभिनेता अनुपमखेरः अपि प्रकाशराजस्य कृते उपयुक्तं उत्तरं दत्तवान् अस्ति ।
अनुपम खेरः अद्यैव प्रकाशस्य वचनं प्रति साक्षात्कारे प्रतिक्रियाम् अददात्। अनुपमः अवदत्- ‘जनाः स्वस्वस्थितेः विषये कथयन्ति। केषाञ्चन जनानां जीवनपर्यन्तं मृषा वक्तुं भवति। यदि जनाः असत्यस्य आधारेण स्वजीवनं जीवितुं निश्चयं कुर्वन्ति तर्हि तेषां विकल्पः एव । अहं तेषु जनासु अन्यतमः अस्मि ये सत्यं वदन् जीवनं यापयन्ति। अधुना यदि कश्चित् मृषावादेन जीवितुं इच्छति तर्हि तस्य विकल्पः एव
अनुपमखेरस्य पूर्वं ‘द कश्मीर फाइल्स्’ इत्यस्य निर्देशकः विवेकः अग्निहोत्री प्रकाशराजं प्रति प्रतिक्रियां दत्त्वा ‘अन्धकारराजः’ इति आह्वयत् । विवेकः स्वस्य आधिकारिक ट्विट्टर्अकाउण्ट्मध्ये एकं विडियो साझां कृत्वा लिखितवान् यत्, ‘एकं लघु चलच्चित्रम्… द कश्मीर फाइल्स् इत्यनेन अर्बन् नक्सल जनानाम् एतादृशाः निद्राहीनाः रात्रयः दत्ताः यत् तेषां एकः पीढी एकवर्षेण अनन्तरम् अपि दुःखिता भवति, प्रेक्षकान् भौंकन् श्वः इति आह्वयति। अन्धकार राज कथं प्राप्नुयाम् भास्करं तत् सर्वं तव | सदा।’
प्रकाशराजः केरलदेशे एकस्मिन् कार्यक्रमे उपस्थितः आसीत् इति कृपया वदन्तु। अस्मिन् काले सः शाहरुखखानस्य ‘पथान’ चलच्चित्रस्य सफलतायाः विषये अपि च विवेक अग्निहोत्री चलच्चित्रस्य द कश्मीर फाइल्स्इत्यस्य सफलतायाः विषये बहु किमपि उक्तवान् आसीत् । प्रकाशराजः कार्यक्रमे उक्तवान्- ‘कश्मीर फाइल्स् इति कचरा चलच्चित्रम् अस्ति, परन्तु वयं जानीमः यत् केन निर्मितम्.. निर्लज्जः! अन्तर्राष्ट्रीयनिर्णायकमण्डलं तस्य उपरि थूकं कृतवान् । निर्देशकः अद्यापि पृच्छति ‘किमर्थं अहं ऑस्कर पुरस्कारं न प्राप्नोमि? अद्यापि ते निर्लज्जतायाः उपरि अधः सन्ति। प्रकाशराजस्य एतत् वक्तव्यं ततः परं सामाजिकमाध्यमेषु व्यङ्ग्यस्य कोलाहलः प्रचलति।