
दक्षिण चीनसागरे चीनदेशेन सह समुद्रीयतनावस्य मध्ये फिलिपिन्स्-राष्ट्रपतिः फर्डिनेण्ड् मार्कोस् जूनियरस्य महत् वक्तव्यं अग्रे आगतं। सः शनिवासरे अवदत् यत् सः स्वस्य क्षेत्रस्य एकं इञ्चमपि न त्यक्ष्यामि इति।
फिलिपिन्स् राष्ट्रपतिः फर्डिनाण्ड् मार्कोस् जूनियरः शनिवासरे अवदत् यत् सः स्वदेशस्य एकं इञ्चं अपि न हास्यति इति। दक्षिणचीनसागरे बीजिंग-सङ्गठनेन सह प्रचलति समुद्रीयतनावस्य अनन्तरं तस्य वचनम् अभवत् । दक्षिणपूर्व एशियायाः राष्ट्रेण अस्मिन् सप्ताहे बीजिंगस्य “आक्रामकक्रियाकलापानाम्” विरोधः कृतः, दक्षिणचीनसागरस्य विषये दीर्घकालं यावत् प्रादेशिकविवादः उत्पन्नः।
“देशः स्वक्षेत्रस्य एकं इञ्चमपि न हास्यति”।
मार्कोस् एकस्मिन् कार्यक्रमे अवदत् यत्, “देशे भूराजनीतिकतनावः दृष्टाः ये अस्माकं शान्ति-आदर्शानाम् अनुरूपाः न सन्ति, देशस्य, क्षेत्रस्य, विश्वस्य च सुरक्षां स्थिरतां च खतरान् जनयन्ति” इति मार्कोस् एकस्मिन् कार्यक्रमे अवदत् अस्माकं संविधानस्य अन्तर्राष्ट्रीयन्यायस्य च अनुरूपं भवति।वयं अस्माकं जनानां सुरक्षायाः सुरक्षायाश्च रक्षणार्थं अस्माकं प्रतिवेशिभिः सह कार्यं करिष्यामः।”
मनिलानगरे बीजिंग-नगरस्य दूतावासेन टिप्पणीयाः अनुरोधस्य प्रतिक्रिया न दत्ता । चीनदेशस्य विदेशमन्त्रालयेन उक्तं यत् तस्य तटरक्षकः कानूनानुसारं कार्यं करोति। परन्तु मार्कोस् लेजर-निर्देशन-घटनाम् अपर्याप्तं मन्यते यत् तस्य पुरातन-सहयोगिनः अमेरिका-देशेन सह परस्पर-रक्षा-सन्धिं प्रवर्तयितुं
यदि वयं तत् सक्रियं कुर्मः तर्हि वयं यत् कुर्मः तत् क्षेत्रे तनावं वर्धयति, अहं मन्ये यत् एतत् प्रतिकूलं भविष्यति इति मार्कोस् पत्रकारैः उक्तवान्।
मार्कोस् चीनराजदूतेन सह चर्चां कृतवान्
मार्कोस् इत्यनेन उक्तं यत् चीनस्य समुद्रीयसैनिकदलस्य, तटरक्षकस्य, नौसेनायाः च कार्याणि तीव्रताम् अवाप्तवन्तः, यत्र लेजर-निर्देशन-घटना अपि अस्ति, तस्मात् सः मनिला-नगरे चीन-राजदूतेन सह चर्चां कृतवान्। चीनस्य नवीनतमं कार्यं मार्कोस् इत्यस्य बीजिंग-नगरस्य राज्यभ्रमणस्य एकमासस्य अनन्तरमेव अभवत्, यत्र द्वयोः देशयोः विवादाः शान्तिपूर्वकं निबद्धुं, सहकार्यं च वर्धयितुं प्रतिज्ञा कृता।
चीनदेशः सामरिकजलमार्गस्य बृहत् भागं दापयति
चीनदेशः तस्य सामरिकजलमार्गस्य बृहत्भागस्य दावान् करोति यस्य माध्यमेन प्रतिवर्षं विश्वजनितव्यापारः केचन ३ खरब डॉलरः गच्छति, यत् २०१६ तमे वर्षे हेग्-नगरस्य अन्तर्राष्ट्रीयन्यायाधिकरणेन अमान्यं कृतम्