
नव देहली। शनिप्रदोष व्रत २०२३: भगवते शिवाय समर्पित शनिप्रदोष व्रत १८ फेब्रुवरी अद्य आचर्यते इत्यर्थः ।
हिन्दुपञ्चाङ्गानुसारम् अद्य महाशिवरात्रिपर्वणि अपि विशेषः संयोगः क्रियमाणः अस्ति । अस्मिन् दिने भगवतः शिवस्य, मातृपार्वतीयाः च आराधनेन सर्वाणि कामनाः सिद्धाः भवन्ति, भक्तानां सुखसमृद्धिः च भवति इति शास्त्रेषु उक्तम् अस्ति । शनिप्रदोषव्रतदिने शनिदेवस्य पूजनेन अपि लाभः भवति तथा च साधकाः शनिस्य दुष्प्रभावेभ्यः मुक्ताः भवन्ति। शनिप्रदोष व्रत के लाभ, नियम, कुछ उपाय च जानीमः।
शनिप्रदोषदिने प्रदोषकाले भगवान् शिवः पार्वतीमाता च गन्ध, पुष्प, धूप, दीप इत्यादिभिः पूजनं कुर्वन्तु। पूजाकाले भवतः मुखं ईशानदिशि भवेत् इति अपि मनसि धारयतु। एतेन सह अस्मिन् दिने पूर्णतया उपवासं कुर्वन्तु, आवश्यकता चेत् प्रदोषकाले हरितमूंगदालं खादन्तु। आज शिवरात्रि के अद्भुत संयोग के कारण प्रदोष काल में पूजा करके अर्धरात्रे भगवान् शिव एवं माता पार्वती की विधिवत पूजा करें।
शनिप्रदोषदिने भगवान् शिवस्य शनिदेवस्य च पूजा व्रतस्य शनिदोषस्य शनिस्य च सादे सतीतः मुक्तिः भवति। अपि च अस्मिन् दिने शीघ्रं मापनानि च अवलोक्य मानसिकशारीरिकसमस्याः दूरं गच्छन्ति तथा च साधकः क्षेत्रे पदोन्नतिं प्राप्नोति आर्थिकप्रगतिः अपि प्राप्नोति। तेन सह साधकः चन्द्रदोषात् मुक्तिम् अपि प्राप्नोति ।
अस्वीकरण- अस्मिन् लेखे निहितस्य कस्यापि सूचनायाः/सामग्री/गणनायाः सटीकता वा विश्वसनीयता वा गारण्टी नास्ति। एषा सूचना विविधमाध्यमेभ्यः/ज्योतिषीभ्यः/पंचाङ्गेभ्यः/प्रवचनेभ्यः/प्रत्ययेभ्यः/शास्त्रेभ्यः संग्रह्य भवद्भ्यः आनीता अस्ति। अस्माकं उद्देश्यं केवलं सूचनां दातुं वर्तते, तस्य उपयोक्तारः केवलं सूचनारूपेण एव गृह्णीयुः। ततः परं तस्य कोऽपि उपयोगः उपयोक्तुः एव उत्तरदायित्वं भविष्यति ।