
आस्ट्रेलिया भारतीयसमुदायः देशस्य अनेकभागेषु मन्दिराणां विध्वंसस्य निन्दां कृतवान् अस्ति। आक्रमणे सम्बद्धानां अपराधिनां विरुद्धं कठोरकार्याणि अपि आग्रहीत्। अस्मिन् वर्षे जनवरीमासे खालिस्तानसमर्थकाः आस्ट्रेलियादेशस्य विभिन्नेषु भागेषु अनेकेषु मन्दिरेषु विध्वंसं कृतवन्तः ।
सिड्नीनगरस्य एकः भारतीयः एकस्मिन् वार्तालापे अवदत् यत् अहम् आशासे यत् आस्ट्रेलिया-सर्वकारः तस्य विरुद्धं समुचितं कार्यवाही करिष्यति। वयं हिन्दुः अस्माकं संस्कृतिषु हिन्दुधर्मस्य अर्थः जीवनपद्धतिः अस्ति तथा च वयं प्रत्येकस्य धर्मस्य आदरं कुर्मः।
इण्डियनः अवदत् – यस्य समस्यां सृजति तस्य विरुद्धं कार्यवाही कर्तव्या भविष्यति
अन्यः भारतीयः अवदत् यत् प्रत्येकं वयं एतादृशं किमपि शृणोमः तदा अस्मान् चिन्तयति। एकः हिन्दुः अथवा ईसाई अथवा मुस्लिमः इति नाम्ना वयं सर्वे एकाः स्मः, परस्परं च आदरं कुर्मः। एतस्य पालनं सर्वकारेण कर्तव्यं भवति, ये समुदायविशेषस्य कृते समस्यां सृजन्ति तेषां विरुद्धं कार्यवाही कर्तव्या भवति।
भारतीयमूलस्य आस्ट्रेलियादेशीयः उक्तवान् यत् हिन्दुसमुदायस्य विरुद्धं देशे यत् भवति तत् चिन्ताजनकम् अस्ति। सर्वकारः वदति यत् वयं बहुसंस्कृतिदेशः अस्मत् किन्तु ते दुष्टानां विरुद्धं कठोरकार्याणि कृत्वा अस्माकं मन्दिराणां समर्थनं दर्शयेयुः। भवद्भ्यः कथयामः यत् जनवरीमासे आस्ट्रेलियादेशस्य कैरोम डाउन्स् इत्यस्मिन् श्री शिवविष्णुमन्दिरस्य हिन्दुविरोधितत्त्वैः क्षतिः अभवत् ।
मिल पार्क इत्यत्र स्थितस्य मन्दिरस्य भित्तिषु हिन्दुविरोधी नाराः लिखिताः आसन्
कैरोम डाउन्स्-घटनायाः एकसप्ताहपूर्वमपि जनवरी-मासस्य १२ दिनाङ्के आस्ट्रेलिया-देशस्य मिल-पार्क्-नगरस्य बीएपीएस-स्वामीनारायण-मन्दिरस्य भारत-विरोधि-हिन्दु-विरोधि-नारैः विध्वंसः अभवत् मन्दिरस्य भित्तिषु भारतविरोधिनाराणां अतिरिक्तं मन्दिरस्य अपि लुण्ठनं कृतम् ।
एकः भारतीयः उद्धृतः यत् अद्य प्रातः यदा अहं मन्दिरं प्राप्तवान् तदा सर्वा भित्तिः हिन्दुनां प्रति खालिस्तानी द्वेषस्य नाराभिः आच्छादिता आसीत्। सः अवदत् यत् खलिस्तानस्य समर्थकैः शान्तिपूर्णस्य हिन्दुसमुदायस्य प्रति धार्मिकद्वेषस्य मुक्तप्रदर्शनेन अहं निराशः अस्मि।
विदेशमन्त्रालयस्य प्रवक्ता बागची आश्वासनं दत्तवान् आसीत्
व्याख्यातव्यं यत् विदेशमन्त्रालयस्य प्रवक्ता अरिन्दम बाग्ची इत्यनेन आश्वासनं दत्तं यत्, “ऑस्ट्रेलियादेशे अस्माकं महावाणिज्यदूतावासेन स्थानीयपुलिससमीपे विषयः गृहीतः। वयं अपराधिनां विरुद्धं शीघ्रं अन्वेषणकार्याणि कर्तुं अनुरोधं कृतवन्तः, भविष्ये एतादृशघटनानां निवारणार्थं निश्चितरूपेण उपायान् च अनुरोधितवन्तः। भारते आस्ट्रेलियादेशस्य उच्चायुक्तः बैरी ओ’फारेल् एओ अपि एतासां घटनानां निन्दां कृत्वा अवदत् यत् मेलबर्न्-नगरस्य हिन्दुमन्दिरद्वयस्य तोड़फोड़ेन आस्ट्रेलियादेशः स्तब्धः अस्ति, अधिकारिणः च अन्वेषणं कुर्वन्ति।