
महाराष्ट्रस्य अमरावतीतः सांसदः नवनीत राणा महाराष्ट्रस्य पूर्वमुख्यमन्त्री उद्धवठाकरे इत्यस्य उपरि जिबे कृतवान्। ठाकरे गुटस्य शिवसेनायाः निर्वाचनआयोगात् आघातं प्राप्तस्य अनन्तरं नवनीतराणा, यः रामस्य नास्ति, हनुमानस्य नास्ति, तस्य किमपि उपयोगः नास्ति।
कृपया सूचयतु यत् निर्वाचनआयोगेन शिवसेनायाः नाम निर्वाचनचिह्नं च शिण्डेगुटाय समर्पितं। एतस्य निर्णयस्य अनन्तरं नवनीतराणा उद्धवस्य खननं कृतवान् । नवनीत राणा उक्तवान् यत् भगवान् भोलेनाथः उद्धव ठाकरे इत्यस्मै सुन्दरप्रसादं दत्तवान्। सः अवदत् यत् एकनाथशिण्डे तृणमूलस्तरस्य बालठाकरे इत्यनेन सह अभवत्, शिवसेनायाः प्रतीकं, विरासतां च पूर्णतया अर्हति।
महाराष्ट्रस्य मुख्यमन्त्री एकनाथशिण्डे इत्यनेन दाखिलस्य षड्मासस्य याचिकायाः विषये एषः निर्णयः प्राप्तः। त्रिसदस्यीयः आयोगः सर्वसम्मत्या आदेशेन उक्तवान् यत् एतत् विधायिकायां दलस्य सामर्थ्यस्य उपरि निर्भरं भवति, यत्र मुख्यमन्त्री ५५ विधायकानां मध्ये ४० विधायकानां, १८ लोकसभासदस्यानां मध्ये १३ सदस्यानां समर्थनं प्राप्नोति।
निर्वाचनआयोगस्य एतस्य निर्णयस्य अनन्तरं शिण्डे इत्यनेन सत्यस्य जनानां च विजयः इति उक्तम् । एतत् निर्णयं बालासाहेब ठाकरे इत्यस्य आशीर्वादः इति अपि उक्तवान्। तस्मिन् एव काले महाराष्ट्रस्य पूर्वमुख्यमन्त्री उद्धवठाकरे निर्वाचनआयोगस्य आदेशस्य विरुद्धं सर्वोच्चन्यायालयस्य समीपं गमिष्यामि इति अवदत्। १९६६ तमे वर्षे बालासाहेबठाकरे इत्यनेन स्थापिते दलस्य नियन्त्रणं ठाकरे परिवारस्य प्रथमवारं त्यक्तम् अस्ति ।