
डीए वृद्धिःवर्तमानकाले केन्द्रीयकर्मचारिणां डीए ३८ प्रतिशतं भवति, यत् चतुर्प्रतिशतम् वर्धयित्वा ४२ प्रतिशतं यावत् कर्तुं शक्यते। केन्द्रीयकर्मचारिणां जनवरीतः वर्धितः डीए मार्चवेतने दातुं शक्यते।
होलीतः पूर्वं लक्षशः केन्द्रीयकर्मचारिणः शुभसमाचारं प्राप्नुयुः। वस्तुतः मार्चमासस्य प्रथमसप्ताहे मन्त्रिमण्डलसभायां कर्मचारिणां प्रियताभत्तेः (DA) विषये प्रमुखः निर्णयः ग्रहीतुं शक्यते। अस्य अन्तर्गतं डीए चतुर्प्रतिशतपर्यन्तं वर्धयितुं शक्यते । यदि केन्द्रसर्वकारः डीए वर्धयितुं निर्णयं करोति तर्हि १५ दिवसेभ्यः अनन्तरमेव लक्षशः कर्मचारिणः महत् उपहारं प्राप्नुयुः। यद्यपि, एतस्य विषये सर्वकारस्य कोऽपि आधिकारिकं वक्तव्यं न बहिः आगतं, परन्तु सूत्रानुसारं मन्त्रिमण्डलस्य सत्रे डीए वर्धयितुं शक्यते। डीए चतुर्प्रतिशतं वर्धयित्वा लक्षशः कर्मचारिणां वेतनवृद्धिः भविष्यति।
सम्प्रति केन्द्रीयकर्मचारिणां डीए ३८ प्रतिशतं भवति, यत् चतुर्प्रतिशतम् वर्धयित्वा ४२ प्रतिशतं यावत् कर्तुं शक्यते । २०२३ जनवरीतः केन्द्रीयकर्मचारिणां वर्धितं डीए मार्चवेतनरूपेण दातुं शक्यते। केन्द्रं प्रतिवर्षं द्विवारं सर्वकारीयकर्मचारिणां डीए, पेन्शनभोक्तृणां डीआर च वर्धयति। प्रथमं जनवरीमासे ततः जुलैमासे। एआइसीपीआई-संस्थायाः आँकडानुसारं २०२२ तमस्य वर्षस्य डिसेम्बरमासपर्यन्तं एतानि आँकडानि आगतानि सन्ति । तदनुसारं डीए-मध्ये ४ प्रतिशतं वृद्धिः प्रायः निश्चिता इति मन्यते । २०२२ तमस्य वर्षस्य डिसेम्बरमासपर्यन्तं भाकपा-सङ्ख्या १३२.३ इति अस्ति । आकङ्क्षाभ्यः स्पष्टं भवति यत् महता भत्ते ४ प्रतिशतं वृद्धिः भविष्यति।
४ प्रतिशतं महङ्गताभत्तावृद्धेः अनन्तरं कुलडीए ४२ प्रतिशतं भविष्यति। अधुना १८,००० रूप्यकाणां मूलभूतवेतने प्रतिमासं ७२० रुप्यकाणां वृद्धिः भविष्यति। सम्प्रति ३८ प्रतिशतं कर्मचारिणः प्रतिमासं ६८४० रुप्यकाणां महती भत्तां प्राप्नुवन्ति। वर्धनानन्तरं कर्मचारिभ्यः प्रतिमासं ७५६० रूप्यकाणि प्राप्यन्ते। सम्प्रति एककोटिभ्यः अधिकाः केन्द्रसर्वकारकर्मचारिणः पेन्शनभोक्ताश्च ३८ प्रतिशतं महङ्गाभत्ता (डीए) प्राप्नुवन्ति । डीए इत्यस्मिन् अन्तिमः पुनरीक्षणः २०२२ तमस्य वर्षस्य सितम्बर्-मासस्य २८ दिनाङ्के अभवत्, यत् २०२२ तमस्य वर्षस्य जुलै-मासस्य १ दिनाङ्कात् प्रभावी अभवत् । केन्द्रेण जून २०२२ समाप्तस्य अवधिस्य अखिलभारतीय उपभोक्तृमूल्यसूचकाङ्कस्य १२ मासिकसरासरीयां प्रतिशतवृद्धेः आधारेण डीए चतुर्भिः प्रतिशताङ्कैः ३८ प्रतिशतं यावत् वर्धितः आसीत्
अधुना पश्चिमबङ्गसर्वकारेण राज्यकर्मचारिणां कृते महती भत्ता अपि त्रयः प्रतिशतं वर्धितः अस्ति। पश्चिमबङ्गस्य वित्तमन्त्री चन्द्रमा भट्टाचार्यः बुधवासरे विधानसभायां २०२३-२४ वित्तवर्षस्य ३.३९ लक्षकोटिरूप्यकाणां बजटं प्रस्तुतवान्। तस्मिन् एव डीए-इत्येतत् त्रयः प्रतिशतं वर्धयितुं घोषितम् । भवद्भ्यः वदामः यत् राज्यसर्वकारस्य कर्मचारीः महती भत्तावृद्धेः विषये ह्युः, रोदनं च कुर्वन्ति स्म। अस्मिन् सप्ताहे एव एषः विषयः लोकसभायां अपि आगतः, यत्र भाजपा-टीएमसी-सांसदयोः प्रियताभत्तेः भुक्तिविषये झगड़ा अभवत् ।