
-बजरङ्गदलस्य आक्रमणस्य विडियो सोशल मीडियायां वायरल् भवति
हरियाणादेशस्य भिवानीमण्डलस्य लोहारुनगरे जीवितौ दग्धौ राजस्थानस्य जुनैद-नासिरौ मुस्लिमयुवकौ विषये वातावरणं विकृतं कर्तुं प्रयत्नाः क्रियन्ते। जुनैद-नासिरस्य इति दावान् कृत्वा सामाजिकमाध्यमेषु एकः भिडियो साझाः क्रियते। यस्मिन् बजरङ्गदलजनाः तेषां सह युद्धं कुर्वन्ति। इदं जस्टिस फॉर नासिर् एण्ड् जुनैद इति हैशटैग् इत्यनेन सह पोस्ट् क्रियते।
"Lokesh Singla" is an accused in the #Junaid & #Nasir Murder case, is also named in the FIR but is out of reach of the police & is releasing videos in his defense on Facebook.
Just four hour ago he posted his video on Facebook.#JusticeForJunaidAndNasir #ArrestLokeshSingla pic.twitter.com/nUL7zz7x9e
— Hate Detector 🔍 (@HateDetectors) February 18, 2023
परन्तु जुनैदस्य भ्रातुः जावेद इत्यनेन सह सम्पर्कं कृत्वा अस्य विडियोस्य सत्यापनार्थं सम्पर्कं कृतवान् । तस्मै अपि भिडियो प्रेषितः। तत् दृष्ट्वा सः जुनैद-नासिरस्य भवितुं बिन्दुं निराकृतवान्। विशेषं तु एतत् यत् यस्मात् खाताभ्यः एते विडियो साझाः क्रियन्ते तेषां सत्यापनमपि न भवति। एतादृशे सति एतत् वातावरणस्य दूषणस्य षड्यंत्रं भवितुम् अर्हति इति संभावना वर्तते ।
हिंदू राष्ट्र बनाने वालों ने मार दिया: Junaid Nasir Murder Case | Asaduddin Owaisi | Narayana News | Narendra Modi #narayananews #hindinews #breakingnews #livenews #livetv #curruntaffairs #asaduddinowaisi #junaidjamshed #shorts #reels #asaduddinowaisi #narendramodi pic.twitter.com/uW1sNiTHpJ
— Narayana News (@narayananews) February 17, 2023