
जी-२० इत्यस्य आधिकारिकसंवादमञ्चस्य बी-२० इत्यस्य आयोजनं मणिपुरे अभवत् । अस्मिन् सत्रे अनेके देशाः मणिपुरे निवेशं कर्तुं रुचिं प्रदर्शितवन्तः। सभायां ५० विदेशीयाः सहितं १५० प्रतिनिधिभिः सह उपस्थिताः आसन् । सीएम बीरेन सिंह इत्यनेन अस्य सम्बद्धा सूचना साझा कृता अस्ति।
जी-२०-सङ्घस्य आधिकारिकं संवादमञ्चं बी-२० सत्रं मणिपुरस्य इम्फाल्-नगरे आयोजितम्, यस्मिन् कुलम् ११५ प्रतिनिधिः उपस्थिताः आसन् । अस्मिन् विषये विदेशेभ्यः प्रायः ५० प्रतिनिधिः सम्मिलितः इति कथ्यते । मणिपुरस्य मुख्यमन्त्री एम बीरेनसिंहः अवदत् यत् शनिवासरे आयोजिते सभायां बहवः निवेशकाः इम्फाले निवेशस्य विषये चर्चां कृतवन्तः। मुख्यतया अमेरिका, अर्जेन्टिना, पेरुदेशेषु निवेशं कर्तुं रुचिं दर्शितवान् ।
११५ प्रतिनिधिः उपस्थिताः आसन्
सीएम बीरेनसिंहः मीडियासङ्गठनेन सह वार्तालापं कुर्वन् अवदत् यत् राज्यस्य मन्त्री इति कारणेन स्वराज्यम् आगच्छन्तः प्रतिनिधिः अत्र आगत्य सुखिनः भवेयुः, उत्तमं भावः च भवतु इति तस्य कर्तव्यम्। मणिपुरस्य मुख्याधिकारी अवदत् यत्, “भारतात् विदेशात् च आगच्छन्तः प्रतिनिधिभ्यः सुखस्य स्वतन्त्रतायाः च भावः दातुं मम कर्तव्यम् अस्ति। विदेशेभ्यः ५० प्रतिनिधिः पूर्वमेव आगताः, राज्ये ११५ प्रतिनिधिः अस्ति।
अमेरिका, अर्जेन्टिना, पेरु च निवेशे रुचिं दर्शयन्ति
सीएम अवदत् यत्, “अधुना मया प्राप्ताः प्रतिक्रियाः दर्शयन्ति यत् सर्वे अत्यन्तं प्रसन्नाः सन्ति। ३४ जनजातयः पारम्परिकवेषेण, आभूषणेन च नृत्यन्ति।” सः अपि अवदत् यत् शुक्रवासरे निवेशकानां समागमः अभवत्, यत्र जनाः राज्ये विशेषतः अमेरिकादेशे, अर्जेन्टिना-पेरुदेशे च निवेशं कर्तुं रुचिं दर्शितवन्तः। केचन निवेशकाः अपि समीपस्थस्य बाङ्गलादेशस्य आसन् । मीडियाभिः सह वार्तालापं कुर्वन् सः आश्वासनं दत्तवान् यत्, “आशासे यत् जी-२०-सङ्घस्य अनन्तरं औद्योगिकक्षेत्रे निवेशः अवश्यमेव आगमिष्यति” इति ।
मणिपुरस्य अनेकानि पर्यटनस्थलानि भ्रमितवान्
हालस्य बी-२०-समागमस्य भ्रमणं कृतवन्तः जी-२०-प्रतिनिधिः शुक्रवासरे मार्गिंग-हिल्-पोलो-सङ्कुलं, आईएनए-सङ्कुलं, लोकटकं, संगै-जातीय-उद्यानं च समाविष्टानि अनेकानि पर्यटन-उष्णस्थानानि अपि गतवन्तः मणिपुरस्य विदां कर्तुं पूर्वं शनिवासरे सः प्रसिद्धस्य IMA Market (Women’s Market) इत्यस्य अपि दर्शनं कृतवान् यत् केवलं महिलाभिः संचालितं बृहत्तमं मार्केटम् अस्ति। तेषां सर्वेषां मणिपुरस्य जनैः, सर्वकारेण च सुस्वागतं कृतम् अस्ति ।
पूर्वोत्तरे चत्वारि बी-२० सत्राणि भविष्यन्ति
मणिपुरे पूर्वोत्तरे चतुर्णां बी-२० सत्रेषु प्रथमस्य आयोजनं कृतम्, यत् वैश्विकव्यापारसमुदायस्य आधिकारिकं जी-२० संवादमञ्चम् अस्ति । २३ देशानाम् प्रतिनिधिनां दृढसहभागितायां अस्मिन् आस्ट्रेलिया, अर्जेन्टिना, बाङ्गलादेशः, भूटान, चाड्, कनाडा, चीन, फ्रान्स, ग्रीस, आइसलैण्ड्, जापान, नेपाल, रूस, सेशेल्स्, सिङ्गापुर, दक्षिण आफ्रिका, स्विट्ज़र्ल्याण्ड्, ट्यूनीशिया, युगाण्डा, संयुक्तराज्य अमेरिका, संयुक्तराज्यं च अत्र सम्मिलितौ आस्ताम् ।
बी-२० सम्मेलने सूचनाप्रौद्योगिकी, पर्यटनं, स्वास्थ्यसेवा च बहुपक्षीयव्यापारसाझेदारी, राज्येन सह अग्रे संलग्नतायाः अवसरानां विषये चर्चा कृता।