
सप्तराष्ट्रसमूहस्य विदेशमन्त्रिणः युक्रेनदेशस्य समर्थनं निरन्तरं कर्तुं रूस देशे अधिकानि प्रतिबन्धानि च आरोपयितुं सहमताः सन्ति। जापानदेशेन १८ फरवरी दिनाङ्के म्यूनिखजर्मनीनगरे जी-७ समागमस्य आतिथ्यं कृतम् यस्मिन् अन्तर्राष्ट्रीयसुरक्षाशिखरसम्मेलनस्य पार्श्वे चर्चाः अभवन् ।
रूस युक्रेन युद्धम् : रूस युक्रेन योः मध्ये भयंकरं युद्धं एकवर्षं पूर्णं भवितुम् अर्हति । २०२२ तमस्य वर्षस्य फेब्रुवरी मासस्य २४ दिनाङ्के रूसदेशेन युक्रेन देशे घोरं आक्रमणम् आरब्धम् । युक्रेन देशः रूसस्य पुरतः स्थातुं शक्नोति इति कश्चन अपि न अपेक्षितवान् किन्तु एतत् युद्धं एकवर्षं यावत् भविष्यति तथापि युक्रेनदेशः सुपरपावरदेशाय रूसदेशाय कठिनं स्पर्धां ददाति।
रूसदेशे प्रतिबन्धाः प्रवर्तन्ते
सप्तदेशानां समूहस्य विदेशमन्त्रिणः युक्रेनदेशस्य समर्थनं निरन्तरं कर्तुं रूसदेशे अधिकानि प्रतिबन्धानि आरोपयितुं च सहमताः इति एनएचके वर्ल्ड न्यूज् इति वृत्तान्तः। जापानदेशेन जर्मनीदेशस्य म्यूनिखनगरे १८ फेब्रुवरी दिनाङ्के जी-७ समागमस्य आतिथ्यं कृतम्, अन्तर्राष्ट्रीयसुरक्षासम्मेलनस्य पार्श्वे चर्चा अभवत् ।
अस्मिन् वर्षे जापानदेशः जी-७ सङ्घस्य अध्यक्षतां करोति इति वदामः, एषा च समागमः टोक्यो आयोजितः प्रथमः विदेशमन्त्रीसम्मेलनः आसीत् । अस्मिन् सत्रे युक्रेनदेशस्य विदेशमन्त्री द्मित्रो कुलेबा अपि आमन्त्रितः आसीत् ।
युक्रेनदेशस्य विदेशमन्त्री अपि अस्मिन् सत्रे उपस्थितः आसीत्
युक्रेनदेशस्य विदेशमन्त्री द्मित्रो कुलेबा अपि जी-७-मन्त्रि-समागमे भागं गृहीतवान् । सः ट्वीट् कृतवान् यत्, ‘जापानस्य विदेशमन्त्री हयाशी योशिमासा इत्यस्य आमन्त्रणेन अहं जी-७-मन्त्रि समागमे भागं गृहीतवान् । २०२३ तमे वर्षे युक्रेन विजयाय आवश्यकं सर्वं वयं केन्द्रीकृतवन्तः । तत्र शीघ्रतरं शस्त्राणां आपूर्तिः, नूतनानि प्रतिबन्धानि च भविष्यन्ति। रूसदेशः अवगन्तुं अर्हति यत् तस्य आक्रामकतायाः प्रतिकारं कृत्वा वयं न क्लान्ताः भविष्यामः।
यूक्रेनस्य समर्थनम्
जी-७-समागमे मन्त्रिणः पुष्टिं कृतवन्तः यत् ते रूस-समर्थकदेशान् तत् त्यक्तुं आह्वयन्ति इति एनएचके वर्ल्ड न्यूज् इति वृत्तान्तः। सः युक्रेनदेशेन सह सक्रियरूपेण कार्यं करिष्यति इति अपि अवदत् ।
प्रतिवेदनानुसारं युक्रेनदेशे नागरिकानां, प्रमुखमूलसंरचनानां च उपरि आक्रमणं निरन्तरं कुर्वन् रूसस्य निन्दां मन्त्रिणः कृतवन्तः। एनएचके वर्ल्ड न्यूज् इति वृत्तपत्रे उक्तं यत् अन्तर्राष्ट्रीयकायदानानुसारं मास्कोनगरं उत्तरदायी भविष्यति इति मन्त्रिणः अवदन्।
उत्तरकोरियादेशस्य क्षेपणास्त्रप्रक्षेपणस्य विषयः उत्थापितः
जापानदेशस्य विदेशमन्त्री हयाशी योशिमासा उत्तरकोरियादेशस्य क्षेपणास्त्रप्रक्षेपणस्य विषयं उत्थापितवान्। एनएचके वर्ल्ड न्यूज् इत्यस्य अनुसारं हयाशी इत्यनेन उक्तं यत् प्योङ्गयाङ्गस्य बैलिस्टिक मिसाइलपरीक्षणं जापानस्य सुरक्षायाः कृते खतरा अस्ति तथा च अन्तर्राष्ट्रीयशान्तिसुरक्षायाः कृते गम्भीरं आव्हानं वर्तते। सः उत्तरकोरियादेशस्य कार्याणि सर्वथा अस्वीकार्यं इति उक्तवान्, अन्यैः जी-७ सदस्यैः सह निकटतया कार्यं करिष्यामि इति च अवदत् यत् सः धमकीनां प्रतिक्रियां दातुं शक्नोति।
हयाशी भारत-प्रशांतक्षेत्रस्य स्थितिः इत्यादिषु अन्येषु विषयेषु सम्बोधनार्थं जी-७-देशैः सह कार्यं कर्तुं स्वस्य इच्छा अपि प्रकटितवान् । जापानदेशः मेमासे हिरोशिमानगरे जी-७-शिखरसम्मेलनस्य आतिथ्यं कर्तुं निश्चितः अस्ति ।