
कर्नाटकविधानसभानिर्वाचनस्य कृते राजनैतिकदलानां सज्जता वर्धिता अस्ति। भाजपा अध्यक्ष जगत प्रकाश नड्डा अपि कर्नाटकस्य त्रिदिवसीयभ्रमणार्थं गमिष्यति।
अत्र सः अनेकानि जनसभाः सम्बोधयिष्यति। एतेन सह अनेके रोड् शो अपि करिष्यन्ते। एकतः यत्र निर्वाचनयात्राः क्रियन्ते तत्र अपरतः राज्यभाजपा अध्यक्षस्य नलिनकुमारकटीलस्य वक्तव्येन नूतनः विवादः उत्पन्नः।
टिपू सुल्तान वि सावरकर
विधानसभानिर्वाचनस्य विषये कर्णाटकभाजपा अध्यक्षः नलिनकुमारकटीलः अवदत् यत् राज्ये अयं निर्वाचनं काङ्ग्रेस-भाजपा-विरुद्धं न, अपितु सावरकर टीपु विचारधाराणां मध्ये युद्धं भविष्यति। तेन अस्य निर्वाचनस्य नाम टीपु सुल्तान बनाम सावरकर इति कृतम् अस्ति। अत्र न , रामहनुमानभक्ता वयम् इति उक्तवान् । न वयं तिपुः वंशजाः, तस्य वंशजाः पुनः प्रेषिताः। अतः येलाबुर्गाजनान् पृच्छामि, किं भवन्तः हनुमान् पूजयन्ति वा टीपुस्य स्तोत्राणि गायन्ति वा? किं त्वं टीपुस्तुतिं गायन्ति तान् निष्कासयसि ?
कर्नाटक अपि राममन्दिरस्य निर्माणं भविष्यति
रामनगरमण्डलस्य रामदेवराबेट्टा इत्यत्र भव्यराममन्दिरस्य निर्माणस्य घोषणां भाजपाद्वारा कृता अस्ति। दक्षिणायोध्यायां मन्दिरस्य विकासाय भाजपा दलस्य योजना अस्ति। आवाम् सूचयामः यत् मुख्यमन्त्री बसवराज बोम्माई इत्यनेन बजटं प्रस्तुत्य एताः योजनाः घोषिताः।
उच्चशिक्षामन्त्री सी.एन. अश्वत्थनारायणः अवदत् यत् शीघ्रमेव विस्तृतपरियोजनाप्रतिवेदनं निर्मास्यति, उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शिलान्याससमारोहाय आमन्त्रितः भविष्यति। अपरपक्षे संस्कृतिमन्त्री वी.सुनीलकुमारः उक्तवान् यत् सत्ताधारी भाजपा वीरसावरकरस्य चित्रं राज्यस्य विद्यालयेषु स्थापयितुं विचारयति।
यदा सिद्धारमैया वीरसावरकरस्य निन्दां कृतवान्
विपक्षनेता सिद्धारमैया मुस्लिमप्रधानक्षेत्रे वीरसावरकरस्य फ्लेक्सस्य स्थापनायाः निन्दां कृतवान् आसीत्। सः अपि प्रश्नं कृतवान् यत् टीपुसुल्तानस्य फ्लेक्स्स् किमर्थं न रोप्यन्ते? तस्य वक्तव्येन विवादः उत्पन्नः, कोडगुमण्डले सिद्धारमैयाविरुद्धं विशालविरोधाः अपि अभवन्
तस्य वाहनस्य उपरि आन्दोलनकारिणः अण्डानि क्षिप्तवन्तः। अस्मिन् प्रकरणे पुलिसैः १६ जनाः गृहीताः आसन् । सिद्धारमैया भाजपानेतृभ्यः चेतवति स्म यत् यदि तेषां कार्यकर्तारः तान् निरन्तरं उपद्रवयन्ति तर्हि काङ्ग्रेसपक्षस्य कार्यकर्तारः राज्यस्य कस्मिन् अपि भागे गन्तुं न अनुमन्यन्ते इति।
सत्ताधारी भाजपा मैसूर सावरकररथयात्राम् आरब्धवती यत् वीरसावरकरस्य योगदानस्य बलिदानस्य च विषये जनसामान्यं जनयति। भाजपा केन्द्रीय संसदीय मंडल सदस्य एवं पूर्व मुख्यमंत्री बी. येदियुरप्पा उक्तवान् यत् वीरसावरकरः स्वातन्त्र्यसेनानी नास्ति इति वक्तुं दोषः। वीरसावरकरस्य देशभक्तिं वयं प्रचारयिष्यामः इति दावान् अकरोत् । भाजपायाः उपरि आक्रमणं कुर्वन् सिद्धारमैया अवदत् यत् महात्मागान्धी पण्डितनेहरूयोः प्रयत्नेन देशस्य स्वतन्त्रता प्राप्ता न तु आरएसएस सङ्घस्य कारणात्।