
एकः पुरुषः स्वपत्न्याः १० बालकैः सह गृहात् बहिः क्षिप्तवान् यत् सा अशुद्धा अभवत् यतः सा वैसेक्टोमी कृतवती अस्ति।
एकः पुरुषः स्वपत्न्याः १० बालकैः सह गृहात् बहिः क्षिप्तवान् यत् सा अशुद्धा अभवत् यतः सा वैसेक्टोमी कृतवती अस्ति। ओडिशा केओन्झार्मण्डलात् एषः विषयः ज्ञापितः अस्ति । अत्र प्रतिवर्षं बालकं जनयित्वा श्रान्तायाः महिलायाः सामुदायिकस्वास्थ्यकेन्द्रे नसबन्दी कृता आसीत् । तस्याः पतिः दैनिकवेतनश्रमिकः प्रथमपत्न्याः मृत्योः अनन्तरं ११ वर्षपूर्वं तस्याः महिलायाः विवाहं कृतवान् । जानकी ११ वर्षेषु एकः मृतः बालकः सहितं ११ बालकान् जनयति स्म ।
ओडिशा ओन्झार मण्डलस्य तेलकोई खण्डस्य सलिकेना ग्रामपञ्चायतस्य डिमिरिया ग्रामस्य भुइयान्आदिवासी रबी देहुरी इत्यनेन सह विवाहात् परं प्रतिवर्षं बालकं जनयित्वा क्लान्तः जानकी देहुरी महोदयायाः तेलकोई सामुदायिक स्वास्थ्य केन्द्रे नसबन्दी प्रक्रिया कृता। दैनिकवेतनश्रमिकः रबिः प्रथमपत्न्याः मृत्योः अनन्तरं ११ वर्षपूर्वं जानकी इत्यनेन सह विवाहम् अकरोत् । जानकी ११ वर्षेषु ११ बालकान् जनयति स्म यत्र एकः मृतः बालकः अपि अस्ति ।
विवाहानन्तरं जानकी प्रतिवर्षं बालकं जनयति स्म, अतः तस्याः स्वास्थ्यं क्षीणं जातम् । स्थानीय आशाकर्मी विजयलक्ष्मी बिस्वलस्य आज्ञानुसारं जानकी परिवारनियोजनशिबिरे नसबंदीं कर्तुं सहमतवती।
गोली मारितुं धमकी ददाति
परन्तु सा गृहं प्रत्यागत्य एव क्रुद्धः रबी तस्याः अपवित्रत्वस्य आरोपं कृत्वा तां गृहात् निर्वासितवान् । “सः स्वपत्न्याः कृते अवदत् यत् सः परिवारे दुर्नाम आनयत्, पूर्वजानां कृते ‘श्राध’ कर्तुं अयोग्यः अभवत्” इति आशाकर्मी अवदत्। सा अधः निवसति यतः रबी तां गृहं प्रविष्टुं न अनुमन्यते। वयं प्रयत्नम् अकरोम शान्तं कुरु, किन्तु सा अस्मान् बाणप्रहारस्य तर्जनं कृतवती अस्ति” इति।
राष्ट्रीयपरिवारस्वास्थ्यसर्वक्षणस्य(एनएफएचएस)-४ (२०१५–२०१६) प्रतिवेदनानुसारं यद्यपि ओडिशानगरे कुलप्रजननदरस्य लक्ष्यं २.१ इति प्राप्तम् अस्ति तथापि आदिवासीनां मध्ये एषा दरः २.५ अस्ति अधिकांशः आदिवासी अल्पवयसि एव विवाहं करोति, गर्भनिरोधकस्य अल्पः उपयोगः च भवति येन शीघ्रं बालजन्म भवति । गर्भधारणानां मध्ये स्वस्थः समयः, अन्तरं च नास्ति, अतः मातृषु शिशुषु च उच्चरोगः, मृत्युः च भवति ।