
उत्तरप्रदेशस्य तकनीकीशिक्षामन्त्री अपि च अपनादलस्य (सोनेलालस्य) नेता आशीषपटेलः रविवासरे विश्वासं प्रकटितवान् यत् पिछड़ावर्गस्य कृते ऐतिहासिकं निर्णयं कृत्वा केन्द्रे नरेन्द्रमोदीनेतृत्वेन सर्वकारः अपि वर्षस्य जातिगणनाविषये सकारात्मकं निर्णयं करिष्यति निकटभविष्यत् ।
अत्र पत्रकारैः सह वार्तालापं कुर्वन् आशीषपटेलः जातिगणनायाः माङ्गल्याः विषये अवदत् यत्, “मम दलः आरम्भादेव जातिगणनायाः आग्रहं कुर्वन् अस्ति” इति। यावत्पर्यन्तं पिछड़ावर्गस्य विषयः अस्ति, भवेत् नीटपरीक्षा वा केन्द्रीयविद्यालयः, नवोदयविद्यालयः, सैनिकविद्यालयः च, पीएम नरेन्द्रमोदीसर्वकारेण प्रवेशपरीक्षायां पिछड़ावर्गेभ्यः आरक्षणं दातुं कार्यं कृतम् अस्ति। एतेन सः पश्चात्तापस्य कियत् चिन्तां करोति इति सिद्धं भवति।
भाजपा-सङ्गठन-अपनादलस्य (सोनेलाल) नेता आशीष पटेलः अवदत् यत्, “मम पूर्णः विश्वासः अस्ति यत् केन्द्रे राष्ट्रिय-लोकतांत्रिकगठबन्धन-सर्वकारेण यथा एतेषु परीक्षासु अग्रे निर्णयः कृतः, मोदीसर्वकारः निकटभविष्यत्काले जातिगणनाविषये अपि एतादृशं निर्णयं करिष्यति।” जातिगणनाविषये स्वरं उत्थापयन्त्याः सपायां खननं कृत्वा सुल्तानपुरस्य प्रभारीमन्त्री पटेलः अवदत् यत्, “यदा सपा… संस्थापक मुलायमसिंह यादव रक्षामन्त्री आसीत्, तर्हि सैनिकविद्यालयस्य परीक्षायां ते पिछड़ाभ्यः आरक्षणं किमर्थं न दत्तवन्तः? एसपी इत्यस्य वचनस्य कर्माणां च बहु भेदः अस्ति। सपा केवलं मतबैङ्कं प्राप्तुं जातिगणनायाः विषये ह्युः, रोदनं च करोति।
तस्मिन् एव मासे लखनऊनगरे आयोजितं वैश्विकनिवेशकशिखरसम्मेलनं अतीव सफलं इति उक्त्वा तकनीकीशिक्षामन्त्री उक्तवान् यत् जापानदेशेन उत्तरप्रदेशे महती निवेशः करणीयः इति प्रतिज्ञा कृता। अनेन सहस्राणि युवानः रोजगारं प्राप्नुयुः इति सः अवदत्। तस्मात् पूर्वं प्रभारी मन्त्री पटेलः कलेक्टरेट् प्राप्तवान्, यत्र सः जिलादण्डाधिकारी रविशगुप्ता, पुलिस अधीक्षकः सोमेन् बर्मा, मुख्यविकासपदाधिकारी अंकुरकौशिकः च सह समीक्षासभां कृतवान्।