
पाकिस्तानस्य रक्षामन्त्री पूर्वमेव उक्तवान् यत् पाकिस्तानदेशः दिवालिया अस्ति। देशे प्रतिकिलो ७८० रुप्यकेषु कुक्कुटस्य विक्रयः भवति । अतः तत्र दुग्धस्य मूल्यं प्रतिलीटरं २५० रुप्यकाणि यावत् अभवत् ।
प्रतिदिनं गीदडं ददाति समीपस्थस्य पाकिस्तानस्य स्थितिः दुर्गता अस्ति। १९७१ तमे वर्षात् आरभ्य भारतस्य हस्ते पाकिस्तानस्य अर्थव्यवस्था एतादृशी न पतिता इति तथ्यतः स्थितिः कियत् दुर्गता इति ज्ञातुं शक्यते । विदेशी मुद्राभण्डारतः महङ्गानि यावत् पाकिस्तानदेशः सम्प्रति दुष्टतमपक्षतः ६ इत्यस्य ‘चक्रव्यूह’ इत्यस्मिन् गृहीतः अस्ति । पाकिस्तानस्य रक्षामन्त्री पूर्वमेव उक्तवान् यत् पाकिस्तानदेशः दिवालिया अस्ति। देशे प्रतिकिलो ७८० रुप्यकेषु कुक्कुटस्य विक्रयः भवति । अतः तत्र दुग्धस्य मूल्यं प्रतिलीटरं २५० रुप्यकाणि यावत् अभवत् । वर्धमानस्य महङ्गानि कारणात् अधुना जनस्य थालीयां केवलं आवश्यकवस्तूनि एव दृश्यन्ते।
६ के ‘चक्रव्यूह’ इत्यत्र फसितः प्रतिवेशी
१- बाह्यऋणस्य दबावः
एकस्याः प्रतिवेदनस्य अनुसारं २०२२-२३ तमस्य वर्षस्य प्रथमेषु २ त्रैमासिकेषु बाह्यऋणस्य परिशोधनस्य ७० प्रतिशतं वृद्धिः अभवत् । अस्य कारणात् देशस्य विदेशीयविनिमयसञ्चयस्य बहु न्यूनता अभवत् । वयं वदामः, विदेशीयविनिमयभण्डारं दृष्ट्वा देशस्य अर्थव्यवस्थायाः स्वास्थ्यस्य मापनं कर्तुं शक्यते।
२- विदेशीयविनिमयभण्डारेषु रक्तध्वजः दृश्यते स्म
पाकिस्तानस्य राज्यबैङ्कस्य अनुसारं फेब्रुवरी-मासस्य १० दिनाङ्कपर्यन्तं केन्द्रीयबैङ्कस्य विदेशीय-सञ्चयः ३.१९३ अब्ज-डॉलर्-रूप्यकाणि आसीत् । तस्मिन् एव काले देशेन सह तरलतायाः रूपेण उपलब्धः कुलः विदेशीयमुद्राभण्डारः ८.७०२ अब्ज डॉलरस्य परिधितः अस्ति । वयं भवन्तं वदामः, यदा कोऽपि देशः अन्यदेशात् मालम् क्रीणाति वा विक्रयति वा तदा तस्य व्यापारः डॉलररूपेण कर्तव्यः भवति। अस्मिन् सन्दर्भे विदेशी मुद्राभण्डारः अतीव महत्त्वपूर्णः भवति ।
३- राजकोषीयघातः ४३ प्रतिशतं भवति
पाकिस्तानस्य वित्तमन्त्रालयेन प्रकाशितानां तथ्यानां अनुसारं २०२३ तमस्य वर्षस्य जुलैमासात् सितम्बरमासपर्यन्तं देशस्य वित्तघातः ४३ प्रतिशतं वर्धितः आसीत् ।
४- वर्धमान महङ्गा
सर्वकारीयदत्तांशानुसारं पाकिस्ताने गतसप्ताहे महङ्गानि ३८.४२ प्रतिशतं यावत् अभवत् । कुक्कुटस्य, प्याजस्य, खाद्यतैलस्य च मूल्येषु तीव्रवृद्धिः अभवत् । देशे प्रतिलीटरं २७२ रुप्यकेषु पेट्रोलस्य विक्रयः भवति । अहं वदामि, अधुना पाकिस्तानसर्वकारेण प्रतिलीटरं २२.२० रुप्यकाणि पेट्रोलस्य मूल्यं वर्धितम्।
५- IMF इत्यस्मात् ऋणं प्राप्तुं विलम्बः
गतसप्ताहे अन्तिमसमझौतेः पूर्वमपि पाकिस्तानदेशः IMF-दलस्य पुनरागमनस्य विषये आशङ्कितः अस्ति। पाकिस्तानस्य प्रधानमन्त्री वित्तमन्त्री च सर्वाणि पूर्वशर्ताः सहमताः सन्ति। पाकिस्तानसर्वकारेण करस्य, तैलस्य च मूल्येषु अपि वृद्धिः कृता अस्ति । परन्तु एतदपि अद्यावधि IMF इत्यस्मात् कोऽपि साहाय्यं न घोषितम्।
६- डॉलरस्य विरुद्धं पाकिस्तानीरूप्यकस्य विश्वसनीयता न्यूनीभवति
पाकिस्तानस्य स्थितिः कियत् दुर्गता इति तथ्यतः ज्ञातुं शक्यते यत् तेषां स्वकीयं मुद्रा डॉलरस्य विरुद्धं दुर्बलतां प्राप्नोति। १ डॉलरस्य मूल्यं २६२.८५ पाकिस्तानीरूप्यकाणि जातम् । पाकिस्तानरूप्यकस्य मूल्यं न्यूनीकृत्य सर्वकाराय अपि कष्टानि उत्पन्नानि सन्ति।