
राष्ट्रीय स्वयंसेवक संघस्य सर संघचालक मोहन भागवतः बरेलीनगरस्य रोहिलखण्डविश्वविद्यालयस्य अटल-सभाशालायां स्वयंसेवकान् तेषां परिवारान् च सम्बोधितवान्। जातिभेदं त्यजन्तु इति उक्तवान्। वयं सर्वे हिन्दुः, अन्यजातयः भिन्नधर्मं स्वीकृतवन्तः। तस्य पूर्वजाः अपि हिन्दुः आसन् । अस्माभिः विभिन्नजातीय-पन्थ-भाषा-प्रदेश-परिवारैः सह मैत्रीपूर्णः सम्बन्धः स्थापयितव्यः, तेषां सह नियमितरूपेण मिलित्वा, भोजनं, चर्चां च कर्तव्यम् । स्वयम्सेवकाः भिन्न-भिन्न-आर्थिक-स्थितीनां परिवारेषु परस्पर-सहकार्यस्य भावनां निर्मातुं प्रयत्नशीलाः भवेयुः ।
संघप्रमुखः बरेलीनगरे वासस्य चतुर्थे दिने कुतुम्बस्नेहमिलनसमारोहं सम्बोधयन् आसीत् । समर्थ-समृद्ध-वञ्चित-परिवारयोः मध्ये परस्पर-सहकार्यस्य भावना भवति चेत् अनेके सामाजिक-आर्थिक-समस्याः स्वयमेव निराकृताः भविष्यन्ति इति सः अवदत् । स्वैच्छिकपरिवारानाम् जीवनस्य मन्त्रः देशभक्तिः, सौहार्दः, ऋणमोचनं, अनुशासनं च भवेत् । देशभक्तिस्य अर्थः अस्ति यत् अस्माभिः देशस्य पूजा कर्तव्या अर्थात् भारतस्य प्रति अस्माकं भक्तिः भवितव्या।
मोहन भागवतः अवदत् यत् सर्वेषां प्रति सद्भावनाम् अस्थापयन् अस्माभिः अपि मित्राणां दुःखानि दूरीकर्तुं स्वसङ्गठनेन सह तेषु सुधारं कर्तुं च प्रयत्नः करणीयः। स्वयम्सेवकपरिवारानाम् आह्वानं कृतवान् यत् ते मैत्रीयाः षट् गुणाः स्वीकुर्वन्तु। उच्यते यत् वयं यत् वस्त्रं भोजनम् इत्यादयः प्राप्नुमः तत् समाजस्य विभिन्नवर्गेभ्यः ऋणानि एव। अस्माभिः एतानि ऋणानि दातव्यानि। ये जनकल्याणस्य भावनायां सर्वं त्यागं कर्तुं सज्जाः सन्ति, ते युगपर्यन्तं स्मर्यन्ते।
सः चतुर्थं मूलमन्त्रानुशासनं अवदत्। अनुशासनं विना कोऽपि समाजः राष्ट्रं वा प्रगतिम् कर्तुं न शक्नोति इति उक्तवान्। राष्ट्रं पुनः विश्वगुरुं कर्तुं जीवनस्य प्रत्येकस्मिन् क्षेत्रे अनुशासिताः भवेयुः। संघस्य शताब्दीवर्षस्य उल्लेखं कृत्वा सः अवदत् यत् गतशतवर्षेषु संघस्य बहु विस्तारः अभवत्। संघस्य विचारधारायां प्रभाविताः देशस्य जनाः अधुना आशापूर्णदृष्ट्या संगठनं प्रति पश्यितुं आरब्धाः सन्ति। वयं स्वस्य मौलिकपरम्पराभिः संस्कृतिभिः च सह सम्बद्धाः भूत्वा प्रगतिम् कर्तुम् इच्छामः।
संघप्रमुखेन उक्तं यत् स्वयम्सेवकानाम् आचरणेन एव राष्ट्रियस्वयंसेवकसंघस्य प्रतिबिम्बं समाजे निर्मीयते। स्वयम्सेवकानां आचरणं यथा यथा उत्तमम्, तथैव संघस्य प्रतिबिम्बं श्रेष्ठं भविष्यति। स्वयंसेवकाः सप्ताहे न्यूनातिन्यूनम् एकं दिवसं यावत् स्मार्टफोनं त्यक्त्वा परिवारेण मित्रैः च सह उपविश्य भोजनं कृत्वा राष्ट्रं सांस्कृतिकविरासतां च सम्बद्धविषयेषु चर्चां कुर्वन्तु।