
नव देहली। सर्वोच्चन्यायालयस्य न्यायाधीशः न्यायाधीशः हिमा कोहली इत्यनेन उक्तं यत् देशे आपत्कालीनमध्यस्थतायाः महती सम्भावना अस्ति, तस्य प्रचारार्थं नियमनार्थं च विधायिकायाः पदानि ग्रहीतव्यानि। सा उच्चन्यायालये प्रचलति मध्यस्थता सप्ताहान्ते उत्सवे भागं गृहीतवती आसीत्।
सर्वोच्चन्यायालयस्य न्यायाधीशः हिमा कोहली कालः मध्यस्थता सप्ताहान्ते उत्सवे भागं गृहीतवती। देशे विधिव्यवस्थां न्यायिकप्रक्रिया च सरलीकर्तुं सः देशे आपत्कालीनमध्यस्थतां आनेतुं इच्छां प्रकटितवान् अस्ति। सर्वोच्चन्यायालयस्य न्यायाधीशः न्यायाधीशः हिमा कोहली इत्यनेन उक्तं यत् देशे आपत्कालीनमध्यस्थतायाः महती सम्भावना अस्ति, तस्य प्रचारार्थं नियमनार्थं च विधायिकायाः पदानि ग्रहीतव्यानि।
हिमा कोहली आपत्कालीन मध्यस्थतायाः लाभं गणयति
हिमा कोहली इत्यनेन उक्तं यत् आपत्कालीनमध्यस्थता (ईए) विवादानाम् कुशलतया शीघ्रं च निराकरणं प्रदातुं न्यायाधीशस्य दीर्घकालं न्यूनीकर्तुं साहाय्यं कर्तुं शक्नोति। आपत्कालीनमध्यस्थता एकं तन्त्रम् अस्ति यत् विवादकपक्षं तत्कालं अन्तरिमराहतार्थं आवेदनं कर्तुं शक्नोति इति व्याख्यातव्यम्। परन्तु प्रयोज्यनियमानां प्रक्रियाणां च स्पष्टतायाः स्थिरतायाः च अभावेन, हितधारकाणां मध्ये जागरूकतायाः अभावेन च सम्बद्धाः विषयाः अद्यापि समाधानं न प्राप्नुवन्ति इति सः अजोडत्।
न्यायाधीशः हिमा कोहली इत्यनेन अपि उक्तं यत् भारते आव्हानानां निवारणाय ईए इत्यस्य महती क्षमता अस्ति। भारते ईए इत्यस्य विधानं, प्रचारं, नियमनं च कर्तुं सर्वकारेण पदानि ग्रहीतुं आवश्यकम्। अस्मिन् मध्यस्थता सुलह अधिनियमस्य संशोधनं, मानक-प्रक्रियाणां आरम्भः, स्थापनं च अन्तर्भवितुं शक्नोति अतः तस्मिन् एव काले सः इदमपि अवदत् यत् सर्वकारेण समर्पितं ईए न्यायाधिकरणं निर्मातव्यं, ईए-लाभानां विषये जागरूकतां, शिक्षां च प्रवर्तयितव्यम् इति।
उच्चन्यायालये चलति दिल्ली मध्यस्थता सप्ताहान्त
देहली अन्तर्राष्ट्रीय मध्यस्थता केन्द्रेण आयोजितः देहली मध्यस्थता सप्ताहः गुरुवासरात् देहली उच्चन्यायालये प्रचलति, रविवासरे च समाप्तः भविष्यति। स्वस्य एकस्मिन् सत्रे न्यायाधीशः कोहली इत्यनेन उक्तं यत् आपत्कालीनमध्यस्थता भारते संस्थागतमध्यस्थतायाः विकासे सहायकं भविष्यति, येन पूर्वमेव अतिभारितभारतीयन्यायालयानां सम्मुखे ‘डॉकेटविस्फोटः’ न्यूनीकर्तुं साहाय्यं भविष्यति। यद्यपि सः अपि अवदत् यत् भारते आपत्कालीनमध्यस्थतायाः व्यापकरूपेण उपयोगः न भवति, परन्तु भविष्ये तस्य अधिका स्वीकारः भविष्यति इति अपेक्षा अस्ति।