
उत्तराखण्ड, कुलदीपमैन्दोला। भानियावालासंस्थिते देहरादूने राष्ट्रीयसैनिकसंस्थायाः १६ तमे राष्ट्रियाधिवेशने मुख्यातिथिरूपेण माननीय: राज्यपालः लेफ्टिनेंट-जनरलगुरमीतसिंहः राष्ट्रीयसैनिकसंस्थायाः सदस्यानां सम्मानं कृतवान् । ये विविधक्षेत्रेषु निःस्वार्थतया कार्यं कृतवन्तः । कार्यक्रमे राज्यपालः संस्थायाः स्मृतिचिह्नं विमोचितवान्।
कार्यक्रमं सम्बोधयन् राज्यपालः अवदत् यत् राष्ट्रनिर्माणस्य क्षेत्रे राष्ट्रीयसैनिकसंस्था सराहनीयं कार्यं कुर्वती अस्ति। सः अवदत् यत् संस्थायाः ९० सहस्राधिकाः सदस्याः बृहत्परिवारस्य रूपं स्वीकृत्य देशस्य सेवां कर्तुं महता दृढनिश्चयेन अग्रे गच्छन्ति। राज्यपालः अवदत् यत् राष्ट्रीयसैनिकसंस्था वीरसैनिकैः देशभक्तैः नागरिकैः सह व्यक्तिगतचरित्रनिर्माणक्षेत्रे कार्यं कुर्वती अस्ति। अस्माकं सहस्रदेशभक्ताः नागरिकाः वीरसैनिकाः च स्वभक्तिभावेन एतत् परिवारं निर्मितवन्तः, प्रत्येकस्य अस्य परिवारस्य सदस्यत्वं गौरवस्य विषयः अस्ति। सः अवदत् यत् राष्ट्रियसमायोजनं चरित्रनिर्माणं च परस्परं पूरकं भवति। चरित्रनिर्माणं विना राष्ट्रियसमायोजनं सम्भवं नास्ति।
भारतं विश्वगुरुत्वे शीर्षे उपावेष्टुं शक्नुम:
राज्यपालः अवदत् यत् कस्यापि राष्ट्रस्य प्रगतिः च तस्य नागरिकानां उपरि निर्भरं भवति। नागरिकाः स्वदेशभक्तेः अनुशासनस्य च बलेन राष्ट्रनिर्माणे योगदानं ददति। सः अवदत् यत् अस्माभिः अस्माकं नेतृत्वभावनाः ज्ञातव्या, यस्याः आधारेण वयं पुनः भारतं विश्वगुरुत्वे शीर्षे उपविष्टुं शक्नुमः। राज्यपालः अवदत् यत् भारतस्य सभ्यता, संस्कृतिः, इतिहासः च समृद्धः अस्ति, यत् अस्मान् नेतृत्वस्य भावनां प्रेरयति। सः अवदत् यत् अमृतकालस्य एषः समयः भारतस्य एव अस्ति, अस्माभिः एतत् ज्ञातव्यं भवति।
नवप्रगते: कृते पूर्वसैनिकानाम् अपेक्षा
राज्यपालः अवदत् यत् अस्मिन् सत्रे नगरपालिकातः संसदं प्रति पूर्वसेवकानां नामाङ्कनस्य विचारः स्थापितः अस्ति। एतेन विचारेण अहं अपेक्षयामि यत् समाजस्य सर्वेषु क्षेत्रेषु नूतना प्रगतिः आनेतुं पूर्वसैनिकाः सम्मिलिताः भवेयुः इति सः अयोजयत्। सामाजिक-राजनैतिक-आर्थिक-शैक्षिकक्षेत्रेषु पूर्वसैनिकानाम् प्रतिनिधित्वेन ते देशस्य प्रगत्या सह कार्यं कर्तुं समर्थाः भविष्यन्ति ।