
तमिलनाडुसर्वकारेण एकविण्डो चिकित्साप्रवेशपरीक्षायाः NEET इत्यस्य वैधतां चुनौतीं दत्त्वा सर्वोच्चन्यायालये प्रस्तावः कृतः। एकविण्डो सामान्यपरीक्षा NEET संघवादस्य सिद्धान्तानां उल्लङ्घनं करोति इति आरोपः अस्ति ।
वयं वदामः, NEET MBBS, BDS इत्यादिषु स्नातकचिकित्सापाठ्यक्रमेषु प्रवेशार्थं तथा च सरकारीनिजीचिकित्सामहाविद्यालयेषु स्नातकोत्तरपाठ्यक्रमेषु प्रवेशार्थं पूर्वचिकित्साप्रवेशपरीक्षा अस्ति।
संघवादस्य सिद्धान्तस्य उल्लङ्घनम्
संविधानस्य अनुच्छेद १३१ अन्तर्गतं दाखिले मुकदमे राज्यसर्वकारेण आरोपः कृतः यत् संविधानस्य मूलभूतसंरचनायाः भागः संघीयतासिद्धान्तस्य उल्लङ्घनं NEET इत्यादिभिः परीक्षाभिः क्रियते यतः एषः निर्णयः राज्यानि।ग्रहीतुं स्वायत्ततां हरति।
२०२० तमे वर्षे न्यायालयेन नीट् इत्यस्य वैधतां समर्थिता आसीत्
अधिवक्ता अमित आनन्द तिवारी इत्यस्य माध्यमेन दाखिले याचिकायां उक्तं यत् सर्वोच्चन्यायालयेन २०२० तमे वर्षे NEET इत्यस्य वैधतायाः समर्थनं कृतम् यत् अभ्यर्थीनां भुक्तिक्षमतायाः आधारेण प्रवेशं दत्त्वा, कैपिटेशनशुल्कं ग्रहीतुं, बेतहाशा कदाचारः, It was necessary to छात्राणां शोषणं, लाभप्रदं, व्यावसायिकीकरणं च इत्यादीनां अनुचितप्रथानां दुष्टतां नियन्त्रयन्तु।
NEET इत्यस्य धारणस्य निर्णयः राज्यं न बाध्यते
परन्तु सरकारी आसनेषु प्रवेशस्य सन्दर्भे एतादृशाः आधाराः प्रयोज्यः न भवन्ति तथा च निर्णयस्य तर्कः केवलं निजीमहाविद्यालयस्य आसनेषु एव प्रवर्तते। NEET इत्यस्य समर्थनस्य निर्णयः यावत्पर्यन्तं सर्वकारीयसीटेषु प्रवेशस्य विषयः अस्ति तावत् कस्यापि राज्यस्य कृते बाध्यकारी नास्ति।