
तुर्की सीरिया देशयोः विनाशकारी भूकम्पे अद्यावधि ४८००० तः अधिकाः जनाः प्राणान् त्यक्तवन्तः, मृतानां संख्या अपि वर्धते इति अपेक्षा अस्ति एतस्मिन्नन्तरे अनेके एतादृशाः कुटुम्बाः दृष्टाः ये स्वजनानाम् मृतशरीराणि प्रतीक्षन्ते ।
भूकम्पग्रस्त तुर्की देशे अद्यापि मलिनमण्डपात् जीविताः बहिः आकृष्यन्ते। केचन परिवाराः आशां धारयन्ति यत् तेषां परिवारस्य सदस्याः एकत्र अक्षताः बहिः आगमिष्यन्ति, यदा तु अनेकेषां शोकग्रस्तानां परिवारानां एकमात्रं आशा अस्ति यत् ते स्वप्रियजनानाम् अवशेषान् अन्वेष्टुम् अर्हन्ति येन ते चितास्थले शोकं कर्तुं शक्नुवन्ति। एतावता अस्याः आपदायाः कारणेन ४८,००० जनाः प्राणान् त्यक्तवन्तः, अधुना मृतानां संख्या वर्धयितुं शक्नोति।
अनेके कुटुम्बाः मृतशरीराणां प्रतीक्षां कुर्वन्ति
उद्धार बुलडोजर सञ्चालकः एकिन् बोज्केर्ट् अवदत् यत्, “किं भवान् मृतशरीरं अन्वेष्टुं प्रार्थयिष्यसि? वयं कुर्मः, येन वयं शवं परिवाराय समर्पयितुं शक्नुमः। वयं टन मात्रायां मलिनमवशेषात् एकं शवम् पुनः प्राप्नुमः। परिवारस्य अस्मात् महती आशा अस्ति। ते केवलं मृतशरीरेण एव तृप्ताः भवन्ति, केवलं चिता एव इच्छन्ति।” इस्लामिकपरम्परानुसारं मृतानां यथाशीघ्रं अन्त्येष्टिः करणीयम् । तुर्कीदेशस्य आपदा आपातकाल प्रबन्धन प्राधिकरणस्य प्रमुखः युनुस् सेजरः अवदत् यत् अन्वेषण उद्धार-प्रयासाः बहुधा रविवासरे रात्रौ समाप्ताः भविष्यन्ति।
तुर्कीदेशे ३४५,००० अपार्टमेण्ट्-गृहाणि नष्टानि
तुर्कीदेशे प्रायः ३४५,००० अपार्टमेण्ट्-गृहाणि नष्टानि सन्ति, अद्यापि बहवः जनाः अदृश्याः सन्ति । तुर्की-सीरिया-देशयोः कोऽपि कल्पना नास्ति यत् कति अधिकाः जनाः मलिनमण्डपस्य अधः दफनाः सन्ति । भूकम्पस्य द्वादशदिनानन्तरं किर्गिस्तानदेशस्य श्रमिकाः दक्षिणतुर्कीदेशस्य अन्तक्यानगरे भवनस्य मलिनमण्डपात् पञ्चजनानाम् एकं सीरियादेशस्य परिवारं उद्धारयितुं प्रयत्नं कृतवन्तः, येन बालकसहिताः त्रयः जनाः जीविताः उद्धारिताः। उद्धारकाः अवदन् यत् माता पिता च जीवितौ, परन्तु पश्चात् बालकः निर्जलीकरणेन मृतः।
इलेक्ट्रॉनिक डिटेक्टर् इत्यनेन मलिनमण्डपे निहितानाम् अन्वेषणम्
उद्धारदलस्य सदस्यः अताय उस्मानोवः अवदत् यत् यदा वयं जीवितान् प्राप्नुमः तदा वयं सर्वदा प्रसन्नाः भवेम। समीपस्थे मार्गे दश एम्बुलेन्साः प्रतीक्षमाणाः आसन्, यत् उद्धारकार्यं कर्तुं यातायातेन गलितः अस्ति । उद्धारदलेन सर्वेभ्यः एकत्र शान्ततया उपविष्टुं आह, तेषां बन्धुजनानाम् स्वराः इलेक्ट्रॉनिकडिटेक्टर्-माध्यमेन जनानां कृते श्रुताः।
२६ मिलियनं जनाः मानवीयसहायतायाः आवश्यकतां अनुभवन्ति
स्वच्छतायाः आधारभूतसंरचना क्षतिग्रस्तः अस्ति, अतः स्वास्थ्याधिकारिणः संक्रमणस्य सम्भाव्यप्रसारस्य विषये चिन्तिताः सन्ति। विश्वस्वास्थ्यसङ्गठनस्य अनुमानं यत् तुर्की-सीरिया-देशयोः केचन २६ मिलियनजनाः मानवीयसहायतायाः आवश्यकतां अनुभवन्ति । सीरियादेशे ५८०० तः अधिकाः जनाः मृताः इति विश्वखाद्यकार्यक्रमः (WFP) अवदत्, देशस्य वायव्यभागे अधिकारिणः अस्मिन् क्षेत्रे प्रवेशं अवरुद्धयन्ति इति। सिरियादेशे अधिकांशः मृत्योः वायव्ये एव अभवत् ।