
वयं वदामः यत् ट्रैक्टर ट्रॉली याने ३० तः ३५ पर्यन्तं भक्ताः आसन् । मोरेना नगरस्य तात्रा पुलिस क्षेत्रस्य कैमरा कालान्ग्रामस्य केवट समाजात् सर्वेषां भक्तानां कथनं क्रियते, ये सुण्डी-ग्रामात् प्रत्यागच्छन्ति स्म ।
मध्यप्रदेशस्य शेओपुरमण्डले भक्तैः पूरितायाः ट्रैक्टर-ट्रालीयाः पलटनस्य घटना प्रकाशं प्राप्तवती अस्ति। अस्मिन् दुर्घटने चत्वारः जनाः मृताः, १५ तः अधिकाः जनाः घातिताः च । क्षतिग्रस्तानां मध्ये ५ जनानां स्थितिः गम्भीरा इति कथ्यते । दुर्घटनायाः अनन्तरं घातितानां चिकित्सालये चिकित्सा क्रियते। घटनायाः सूचना प्राप्तमात्रेण पुलिसाः तत्स्थानं प्राप्तवन्तः । वयं वदामः यत् ट्रैक्टर-ट्रॉली-याने ३० तः ३५ पर्यन्तं भक्ताः आसन् । भागवतकथायाः भण्डरां प्राप्तुं सुण्डीग्रामम् आगतानां मोरेना-नगरस्य तात्रा-पुलिस-क्षेत्रस्य कैमरा-कालान्-ग्रामस्य केवट-समाजात् सर्वेषां भक्तानाम् कथनम् अस्ति
इदानीं सोमवासरे प्रातःकाले प्रत्यागत्य शिओपुर मोरेना राजमार्गे श्यामपुरस्य समीपे ट्रैक्टरः अनियंत्रितरूपेण पलटितः। अस्मिन् समये रेखापत्नी बन्टी, कम्पुरी बाई पत्नी बाबू केबत, हकीम, संजीव च नाम चत्वारः जनाः मृताः । रघुनाथपुर थानाक्षेत्रे ट्रैक्टरस्य ट्राली पलटने ४ जनानां मृत्योः १५ तः २० जनाः घातिताः इति डीएसपी (मुख्यालयः) मनीष यादवः कथयति। एते सर्वे भक्ताः ग्रामे आयोजितस्य भागवतकथायाः कार्यक्रमात् प्रत्यागच्छन्ति स्म। तदा एव दुर्घटना अभवत्। सम्प्रति आहतानाम् चिकित्सा क्रियते।