
कर्नाटक आगामिविधानसभानिर्वाचनात् पूर्वं श्रीरामसेनाप्रमुखेन प्रमोदमुथलिकेन दत्तस्य वक्तव्यस्य विषये विवादः उत्पन्नः अस्ति। मुथलिकः हिन्दुयुवकानां कृते आह्वानं करोति यत् एकस्याः स्थाने १० मुस्लिमबालिकाः फसयन्तु
देशे ‘प्रेम-जिहाद’ विषये प्रचलितविवादस्य मध्यं श्री रामसेनाप्रमुखस्य प्रमोद मुथालिकस्य विवादास्पदं वक्तव्यं सोझा आगतं अस्ति। ‘प्रेम-जिहाद’ इत्यस्य प्रतिक्रियारूपेण प्रमोद मुथलिकः अपि तान् सुरक्षायाः, रोजगारस्य च आश्वासनं दत्तवान्, तथैव हिन्दुबालकानाम् आमन्त्रणं कृतवान् यत् ते यथासंभवं अधिकाधिकं मुस्लिमबालिकाः संलग्नं कुर्वन्तु। सः अवदत्, यदि वयं एकां हिन्दुकन्यायाः हानिम् कुर्मः तर्हि १० मुस्लिमबालिकाः संलग्नाः भवेयुः।
कर्नाटकस्य बगलकोट्-नगरे एकं कार्यक्रमं सम्बोधयन् मुथलिकः अवदत् यत्, “वयं स्थितिविषये पूर्णतया अवगताः स्मः” इति। अहम् अत्र युवकान् आमन्त्रयितुम् इच्छामि यत् यदि एकां हिन्दुकन्यायाः हानिः भवति तर्हि १० मुस्लिमबालिकाः फसयितव्याः। यदि भवान् एवम् करोति तर्हि श्री रामसेना भवतः दायित्वं स्वीकृत्य सर्वविधसुरक्षां तथा च रोजगारं प्रदास्यति।
‘देशे सर्वत्र अस्माकं बालिकानां शोषणं क्रियते’।
सः अपि अवदत् यत् अस्माकं बालिकानां शोषणं सम्पूर्णे देशे प्रेम जिहाद माध्यमेन भवति। देशे सर्वत्र सहस्राणि बालिकाः प्रेम्णः नाम्ना वञ्चिताः भवन्ति। सः इशारैः अवदत् यत् अस्माभिः तान् चेतयितव्यम् इति। प्रायः एकसप्ताहपूर्वं मुथालिकः अवदत् यत् एतावता तस्य विरुद्धं १०९ प्रकरणाः पञ्जीकृताः, तेषु अधिकांशः भाजपाशासनकाले एव पञ्जीकृताः।