
बागेश्वरधाम्यां धीरेन्द्रशास्त्री २२० ईसाईजनाः स्वदेशं प्रत्यागन्तुं कृतवान् । अभियानस्य अन्तर्गतं हिन्दुधर्मे सम्मिलितानाम् जनानां दीक्षा दत्ता । सः हिन्दुराष्ट्रस्य माङ्गल्याः कृते शीर्षकपत्रेषु अस्ति।
अद्यकाले बागेश्वरधामस्य धीरेन्द्रशास्त्री स्ववक्तव्यैः शीर्षकं कृत्वा पुनः स्वस्य पुरातनं गृहगमनमिशनं उत्थापितवान्। धीरेन्द्रशास्त्री धामनगरे आयोजिते गृहवाप्सीकार्यक्रमे २२० ईसाईजनाः स्वदेशं प्रत्यागत्य दीक्षां दत्त्वा पुनः हिन्दुधर्मे प्रविष्टाः। पुरा भारतं हिन्दुराष्ट्रं घोषयितुं कथनस्य विषये चर्चाविषयः अभवत् । एतादृशे परिस्थितौ २२० ख्रीष्टियानानां गृहगमनद्वारा ते अपि स्वस्य पुरातनं मिशनं प्रति प्रत्यागन्तुं सूचयन्ति।
बागेश्वरधाम्यां आयोजिते गृहगमनकार्यक्रमे धीरेन्द्रशास्त्री जनेभ्यः दीक्षां दत्त्वा अवदत् यत् ये धाममध्ये भ्रमन्तः ईसाईधर्मं स्वीकृतवन्तः तेषां कृते गृहगमनस्य द्वाराणि सर्वदा उद्घाटितानि सन्ति। एतादृशाः जनाः ये बलात् धर्मान्तरिताः अथवा प्रलोभिताः अभवन्, अधुना हिन्दुधर्मं प्रति प्रत्यागन्तुं इच्छन्ति, तेषां दीक्षा गृहवाप्सी अभियाने क्रियते। एतावता सहस्राणि जनाः हिन्दुधर्मं प्रति स्वदेशं प्रत्यागन्तुं कृतवन्तः। अहं वदामि, गृहगमन-अभियानं बागेश्वरधामस्य, धीरेन्द्रशास्त्रस्य च प्रसिद्धेः एकं मुख्यकारणम् अस्ति।
हिन्दुराष्ट्राय महायाज्ञः
बागेश्वरस्य धीरेन्द्रशास्त्री पूर्वं हिन्दुराष्ट्रस्य आग्रहं कृतवान् । स्वस्य वक्तव्यस्य कारणेन प्रकाशे आगत्य शास्त्री भारतं हिन्दुराष्ट्रं कर्तुं महायाज्ञस्य आयोजनं कृतवान् । धीरेन्द्र शास्त्री गृह वाप्सी, यज्ञ च माध्यमेन सततं चर्चां कुर्वन् अस्ति। शास्त्री अपि ईसाईजनानाम् हिन्दुधर्मं प्रति प्रत्यागमनद्वारा स्वस्य दावान् सुदृढं कर्तुं कार्यं कुर्वन् अस्ति।
धामनगरे १२१ बालिकानां सामूहिकविवाहसमारोहः अपि आयोजितः । सामूहिकविवाहकार्यक्रमे दरिद्राः कन्याः उपहाराः दत्ताः, विवाहं च कृतवन्तः ।